Wednesday, March 9, 2016

'Nagna-Sabhyata' (नग्न-सभ्यता) Sanskrit Poem: Dr.Harekrishna Meher

नग्न-सभ्यता (संस्कृत-कविता)
* डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = = = = = 
उद्विग्ना नागरी नग्न-सभ्यता
यत्र नास्ति काचिदलभ्यता;
विद्यतेऽत्र कृत-नवनव-कालुष्याः
नादिमा आरण्य-मनुष्याः,
परन्तु वर्त्तते आरण्या
आदिम-संस्कृतिरशरण्या

यत्र उच्छृङ्खलतायाः कर्दमे
पर्यावरणे आपात-मनोरमे
जर्जरितं प्रलिप्तं जीवनं
परिक्षीयते  व्याकुलम्
आहुतीक्रियते भव-भोग-वह्नौ धनं
वैभवं सुविपुलम्

आत्मप्रत्यय-रहितः विवेकः पराहतः,
राजते काम-पुरुषार्थः समुन्नतः,
नाना-शाठ्य-प्रवञ्चनादिभिः समस्ता
धृतिः विपर्यस्ता
ईर्ष्या-ज्वलन-भरैः
दारुणैः पर-पीड़न-परैः
समनुभूयते आत्म-दुष्कृतिः,
जायते दुर्जनान्तर-परितृप्तिः

शिष्टता अन्ध-कूपे निक्षिप्ता,
मिष्टता बाह्य-स्वाद-लिप्ता,
कीदृशीयं मानव-जगती,
शान्ति-शून्या विलपति वसुमती

मन्ये, विद्यन्ते ये स्वल्प-मिताः सज्जनाः
महात्मानः साधुत्व-सम्पन्नाः,
तेषां सुगुणैरेव तिष्ठति धरित्री  
ऋतस्य प्रसारयित्री
* * * 

‘Jivanaalekhyam’ Kavya : Link :
= = = = = = 

No comments: