Thursday, November 20, 2008

Dashavatara-Stavah (दशावतार-स्तवः) Sanskrit Poem/Dr.Harekrishna Meher

Daśāvatāra-Stavah
(Praise to the Ten Incarnations of God.)

Original Sanskrit Poem By : Dr. Harekrishna Meher 
= = = = = = = = = 
* दशावतार-स्तवः * 
रचयिता : डॉ. हरेकृष्ण-मेहेरः 
 = = = = = = = = = = = = = = = = = 

धातुः स्तुत्या चिर-जलचरीं दिव्य-मूर्त्तिं दधानो
हत्वा शङ्खासुरमपहृताम्नायमम्भोधि-निम्ने ।
यो वेदानामसि विहितवान् राक्षसारिः सुरक्षां
विश्वेश ! त्वां वर सुमनसां मीनमाद्यं नमामि ॥ [१]
*
द्वन्द्वाद् दैत्यादितिज-निहितं मन्दराद्रिं समुद्रे
यः संन्यस्याखिल-दिविषदां श्रेष्ठतायै स्वपृष्ठे ।
अब्धौ लब्ध्वा प्रमथन-सुखं स्तब्धवाँल्लुब्ध-दैत्यान्
पीयूषाद-प्रियवर ! सदा नौमि कूर्मं निकामम् ॥ [२]
*
ब्रह्म-स्तुत्योदवहदवनीं प्राणिनां सृष्टि-हेतो-
र्यो दन्ताग्रे विपुल-सलिले मज्जितामुग्र-रूपः ।
दंष्ट्राघात-प्रहरण-हिरण्याक्ष-रक्षो-विघातिन् !
देवं वन्दे धरणि-धर हे ! त्वा वराहं सदाहम् ॥ [३]
*
घोरं धृत्वाद्‌भुतमपघनं यो हिरण्यासुहारी
वक्षो रक्षोजन-कुल-पते-र्येन भिन्नं नखाग्रैः ।
प्रह्लादान्तःकरण-परमाह्लादकं भीम-कान्तं
नौमीश ! त्वां शरण-कषणं संहरन्तं नृसिंहम् ॥ [४]
*
देवत्राता त्रिपद-मित-भू-दान-याच्ञा-मिषेण
स्वर्गं भव्यं भुवनमहरद् विश्व-वेशो बलेर्यः ।
खर्वीकुर्वन् विभव-विपुलं कर्वुरेशस्य गर्वं
वन्द्यं वृन्दारक-सुभगदं वामन ! त्वां नतोऽस्मि ॥ [५]
*
हत्वा दृप्तान् प्रसभमवनीं पर्यटन् कार्त्तवीर्यान्
रक्तैस्तेषां निज-पितृकुलं तोषयामास वीरः ।
रामं शूरं कलुष-हरणं रेणुका-नन्दन ! त्वां
कालाग्न्याभं कलित-परशुं जामदग्न्यं भजामि ॥ [६]
*
पित्रादेशाद् दशरथ-सुतः सत्य-सन्धो जगत्यां
त्यक्त्वा राज्यं विपिनमगमद्‍ भार्यया चानुजेन ।
यः पौलस्त्यं दनुजमवधीद्‍ देव-कार्यार्थ-सिद्ध्यै
सीतेश ! त्वां रघुकुल-पतिं रामचन्द्रं स्मरामि ॥ [७]
*
नन्दानन्दो भुवन-महितो रोहिणी-नन्दनो यः
शेषापीड़ोऽहरदतितरां पार्थिवानर्थ-मन्दान् ।
त्वां गोविन्दाग्रज ! तपनजा-भेदनं रेवतीशं
वन्दे रामं सहल-मुषलं कामपालं प्रकामम् ॥ [८]
*
शुष्कं मत्वा भवमथ चतुष्कोटि-निर्मुक्त-तत्त्वं
सारं ज्ञात्वा सुगत ! जगतो यो जगादास्थिरत्वम् ।
त्वां निर्वाणाविचलित-मतिं नौम्यहं सौम्य-शीलै-
र्वेद-द्वाराध्वर-पशु-विधे-र्बिद्धकृद्‍-बुद्ध-रूपम् ॥ [९]
*
दग्ध्वानर्थान् वृजिन-जनितान् धर्म-संस्थापनार्थं
काले घोरे कलुषित-कलौ मर्त्त्य-लोकार्त्ति-हर्त्ता ।
घृण्याचारान् चिरमतिशयं शातयन्तं सुपुण्यैः
स्तौमि त्वां भोस्त्रिभुवन-विभो ! कल्किदेवं सदैवम् ॥ [१०]
*
सृष्टि-स्थित्यन्तकर ! जगतां हे मुकुन्दादिकन्द !
ज्ञेयो वेदैः परम-पुरुषः स्वप्रकाशस्त्वमेकः ।
क्लेशं कृत्स्नं हर हर हरे कृष्ण मे हे रमेश !
स्तुत्यं सर्वैस्तव दशविधं नौमि नामावतारम् ॥ [११]
= = = = = = = = = 

[ Published in "Samskrita-Pratibhā" (Vol. XXI. No.1, 1995),
Sanskrit Journal of Sahitya Akademi,Rabindra Bhavan, New Delhi.]

= = = = = = = 


Related Links :  
Stavarchana-Stavakam (स्तवार्चन-स्तवकम्) :
* * *
Contributions of Dr. Harekrishna Meher to Sanskrit Literature:  
Link :
*
Translated Kavyas by : Dr.Harekrishna Meher :
Link :

No comments: