Wednesday, June 6, 2012

Essence of Tapasvini Mahakavya in Sanskrit: Harekrishna Meher:

Original Oriya Epic Poem 'TAPASVINI' 
By : Poet GANGADHARA MEHER (1862-1924)
*
Complete Hindi, English and Sanskrit Translations  
By : Dr.HAREKRISHNA MEHER
= = =  

About Tri-lingual Versions of Tapasvini :











Sanskrit Tapasvini Book 
Published by :
PARIMAL PUBLICATIONS, 
27/28 Shakti Nagar, Delhi-110007, India.
First Edition : 2012 , Total Pages : 240.
ISBN :  978-81-7110-412-3.
Price : Rs.350/-
= = = = = = = =



Svabhava-Kavi Gangadhara Meher (1862-1924) famous as 'Prakriti-Kavi', Poet of Nature, in Oriya Literature, possesses a special unique excellence and for his poetic significance, he is regarded as one among the illustrious makers of Indian Literature. 

'Tapasvini', an eleven-canto Oriya epic-poem, is considered as a great classic and the best creation of Gangadhara. This Ramayana-based kavya elucidates the post-banishment episode of Sita's later life in the hermitage of Sage Valmiki. 

With own innovative muse, the poet has depicted Sita as Tapasvini, a Lady Ascetic, who even if repudiated by his husband-king Rama, observes utter penance for his all well-being. The poet has sincerely established the glory of a devoted wife steeped in Indian culture. 

The present book comprises Tapasvini's Complete Sanskrit Translation done by 
Dr. Harekrishna Meher with a critical and elaborate discussion on this mahakavya. This Sanskrit Tapasvini verily deserves a unique figure with modern new style in the sphere of Sanskrit Literature. 

= = = 

Extracts from Canto-IV of Tapasvini 
with a beautiful depiction of Usha (Dawn)
= = = = = = = = = = = = =

मङ्गलं समागता सौम्याङ्गना  
उषा व्याकोषारविन्द-लोचना 
वैदेही-दर्शनाभिलाषं वहन्ती स्वहृदये । 
पल्लव-कर-द्वये  
नीहार-मौक्तिक-प्रकरोपहारं दधाना 
सती-निलय-बहिरङ्गणे विद्यमाना 
अभाषत कोकिल-कण्ठ-स्वना सूनरी, 
'दर्शनं देहि सति ! प्रभाता विभावरी' ॥ (४/१) 

* * * 

 TAPASVINI  MAHAKAVYA : ITS SIGNIFICANCE 
 By:  Harekrishna Meher 
= = = = = = = = = = = = = = = 
'तपस्विनी-महाकाव्यं  स्वभावकविना कृतम् । 
गङ्गाधर-मेहेरेण    रङ्गायितं सुवर्णकम् ॥ 
*
जानकी नायिका यत्र   श्रीराम-सहधर्मिणी । 
सती-शिरोमणी  साध्वी  पतिव्रता तपस्विनी ॥ 
*
सर्गा एकादश ख्याताश्छन्दोरागैरलङ्कृताः  । 
ग्रन्थाद्यं प्रार्थना- वस्तुनिर्देशात्मक- मङ्गलम् ॥ 
*
निर्वासनोत्तरं वृत्तं   राम-पत्‍न्याः प्रकीर्त्तितम्  । 
सीतायाश्‍च तपश्‍चर्या-विभा  कवेरभीप्सिता ॥ 
*
वाणी भावमयी स्निग्धा  प्रधानः करुणो रसः ।  
दर्शनीयं निसर्गस्य    चित्रणं चात्र मञ्जुलम् ॥ 
*
मौलिकोद्‌भावना भाति   कवेरत्र स्वतन्त्रता । 
सौरभं भारतीयं च    सांस्कृतिकं  सुसंभृतम् ॥ 
*
सीता-चरितमाश्रित्य  विशेषेण विनिर्मितम्  । 
वक्‍तुं हि शक्यते काव्यं  सीतायनमिति स्मृतम् ॥ 
*
ओड़िआ-मूलभाषायाः  कृतः संस्कृत-भाषया । 
मम काव्यानुवादोऽयं   मोदयतु  सतां मनः  ॥' 
= = =  

* डॉ. हरेकृष्ण-मेहेरः 
= = = = = = = = = = =





No comments: