Monday, October 22, 2012

Sanskrit Poem (श्रीदुर्गा-पञ्चकम्) 'Sri-Durga-Panchakam': Dr.Harekrishna Meher

Sanskrit Poem 'Sri-Durga-Panchakam' 
By : Dr. Harekrishna Meher 
= = = = = = = = =  

श्रीदुर्गा-पञ्चकम्  
रचयिता : डॉहरेकृष्ण-मेहेरः 
= = = = = = = = = 

मात-र्नमस्ते  जगदम्बिके शिवे !
     दुर्गा सदा दुर्गतिनाशिनीश्वरी ।  
त्वमादिशक्ति-र्भुवनेषु कीर्त्तिता
     ब्राह्मी भवानी च विभासि वैष्णवी  ॥ (१)
*
संहारणं त्वं  कुरु सिंहवाहना
     हिंसापराणां  महिषादि-रक्षसाम् ।
संसार-सन्मार्ग-विधौ कृपामयी                    
     काली समेषां दह पाप-कल्मषम्  ॥ (२) 
*
आयाहि दुर्गे ! वरदा महायुधा   
      हे दुष्ट-विध्वंसिनि ! धर्मधारिणी ।  
गङ्गाधरार्धाड्गि ! निधेहि मङ्गलं       
      तवानुकम्पा  हृदयं पुनातु नः  ॥ (३)
*
अस्माकमन्तःकरण-प्रदूषणं
      भस्मीकुरु त्वं  तमसां निरासिनी । 
शर्वाणि ! सर्वाणि  पवित्रय स्वयं
      प्रसार्य पर्यावरणं सुनिर्मलम्  ॥ (४)
*
त्वं सर्वभूते जननी विराजिता 
       जैत्री सुगात्री  गिरिराज-नन्दिनी ।
स्वान्ते जनानां  भव शान्ति-सौख्यदा
       पादारविन्दे तव नः सुवन्दनम्  ॥ (५)
= = = = = = = =  

(This Poem as 'Aaavahani' has been published in BARTIKA', 
Odia Literary Quarterly, Dashahara Special Issue,
October-December 2012, Jajpur, Orissa)
= = = = = = = = = 

Related Links :
Stavarchana-Stavakam (स्तवार्चन-स्तवकम्) :
* * *
Contributions of Dr. Harekrishna Meher to Sanskrit Literature:  
Link :
*
Translated Kavyas by : Dr.Harekrishna Meher :
Link :
= = = = =  

No comments: