Monday, February 16, 2015

Drumaḥ (द्रुमः)- Sanskrit Poem By Dr. Harekrishna Meher

Drumah (Sanskrit Poem)
By : Dr. Harekrishna Meher
= = = = = =
द्रुमः (संस्कृत-कविता)
रचयिता : डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = = = = =

तमिस्र-गह्वरं भित्त्वा 
क्षुद्राङ्कुर: समुत्थितः
किसलय-युगलं प्रसार्य ।
रश्मिपुञ्जं निशाम्य
विस्मितः समुल्लसितः
स बालारुण-किरणैः
स्फूर्त्ति-समुत्साह-सम्पन्नः ॥  

बाल-पादपं विलोक्य तं
सश्रद्धमाकारयति बालारुणः
बन्धुत्व-स्थापनार्थम् । 
बालतरुः सादरं स्वीकरोति
आन्तरिकं दिवाकरस्याग्रहम् ॥

क्रमेण शाखाप्रशाखाः प्रसार्य
पुष्कलः सञ्जातः पुष्पफलसम्भारैः ।
जाति-धर्म-वर्ण-वयो-लिङ्गादि-निर्विशेषेण
सर्वजनमात्मीयं विचार्य
श्रान्तेभ्यो मार्गचारिभ्यश्च  
प्रदाय शीतलं छायाश्रयं
स नूनमनुभवति परितृप्तिम् ॥ 

मधुरं पुष्प-सौरभं वितरन्
प्राणिनामन्तःकरणं मोदयन्,
क्षुधितानां कृते मृदुल-पत्राणि 
सरसानि फलानि च प्रदाय
स धन्यं मन्यते स्वात्मानम् ॥ 

प्रसृमर-शाखा-प्रशाखा-समुदाये
विरचित-नीड़ानां बाह्यागतानां च
विहङ्गानां बहुविधानां
हृदयानन्दि-काकली-कलस्वनैः  
स मुखरिताङ्गः संवृत्तः ॥

वसुन्धरायाः सुगन्धैः
विह्वलतामलभत
तस्य पादपस्य मानसम् ।
नभसः दिव्यभासा प्रशान्त्या
तस्य प्राणाः पुलकिताः ।
वात्या-ग्रीष्म-वर्षादिकं
प्राणिगणानां प्रहारादिकं च
समस्तं विषह्य तेन कदाचन
न कृतः कोऽप्यभियोगः ॥

प्राणिनां रोग-निवारणार्थं
समुचित-स्वास्थ्य-रक्षणार्थं
निरामय-सौख्यमय-जीवनार्थं
भेषज-प्रस्तुति-निमित्तम् 
सर्वाङ्गमामूलचूलमुत्सर्गीकृत्य
स सेवा-परायणः सम्प्रीतः ॥

जनानां निवास-निर्माणादि-प्रसङ्गे 
विविध-सांसारिक-व्यापारेषु   
नैसर्गिक-पर्यावरण-सन्तुलन-विधौ
स्वात्मानं निःस्वार्थं विनियोज्य
सञ्जातः परोपकारस्य अनन्य-प्रतीकः । 
प्रतिदानं कदापि कस्मादपि
नाभिलषति स्वार्थपर-संसारे ॥ 

निर्वचनो विनम्रः प्रतिमुहूर्त्तं
स्वकर्त्तव्यं ध्यात्वा निरतं
स्वकर-पत्र-शाखाबाहाभिः
विश्वस्रष्टारं प्रजापतिं प्रति
हार्दिकमाभारं प्रकाशयति
स्वजीवनं कृतकृत्यं सार्थकमिति ॥
= = = = = = = = = 

No comments: