Wednesday, March 9, 2016

'Jivana-Natakam' (जीवन-नाटकम्) Sanskrit Poem: Dr.Harekrishna Meher

जीवन-नाटकम् (संस्कृत-कविता)
* डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = = = = =
जीवनं नाम नाटकम्
कदा मुक्त-बाटकं कदा रुद्ध-कपाटकम्,
यत्राभिनयति नटः सर्वो मर्त्त्य-जनः
विविध-वेश-विभूषितो रञ्जयति मनः ॥

कदा समवाप्य चापल्यं विद्युच्छटकम्,
कदा प्रकटित-दुःख-कण्टकम्,
कदा समालभ्य सौख्य-सुरभि-सुमनः
भावित-भुवनः कदा कृत-वन-सेवनः संयमनः

कदा धनिको ह्यनेक-धन-धान्यः
कदा निर्धनो धृत-दैन्यः,
कदा कलित-कलङ्कः
कदा रङ्कः  कदा सशङ्कः
कदा पुनर्दर्शितातङ्कः
कदा धृत-कालुष्य-पङ्कः ॥

कदा दुर्नाम-निन्द्यः कदा स्वनाम-धन्यः
कदा कृपणः कदा वदान्यः,
कदा भक्तिमान्  स आस्तिकः
कदा भक्ति-विरहितो नास्तिकः  

कदा कारुणिकः पैशुन-शून्यः
कदा नगराध्युषितः कदा वन्यः,
कदा  व्याल-खल-गरलोपमः   
क्रूरः समुज्झित-कारुण्यो विषमः ॥

कदा शिशुः मृदुलो वलित-लावण्यः
कदा किशोरः कदा चारु-तारुण्यः
कदा वार्द्धकाबद्ध-गतिः 
कदा धैर्य-सम्भावितो गाम्भीर्य-मत्त-मतिः

घटनावल्यां  प्रसादावसादमय्याम्
प्राप्नोति कोऽपि सुशीतल-शय्याम्
कोपी कोऽप्यातपै-र्नितरां तान्तः
घृष्यते सङ्घर्षणेन ह्यविश्रान्तः
मथित-हृदयः समुत्थान-पतनैः
क्षोभित-सिन्धूर्मि-निभैः प्रभात-सायन्तनैः

कदा अतृप्तः संदृप्तः,
कदा प्रहर्षितः संतृप्तः,
कदा मरीचिका-रुचि-बद्धः
पुनः प्रबुद्धः परिहृत-श्रद्धः ॥

कदा रस-राजि-विलेपन-जर्जरितः
कदा नीरसो नैराश्य-भरितः,
कदा भीमः कदा कान्तो रमणीयः
कदा शक्तिमान्  विक्रान्तो वरणीयः

संसार-रङ्ग-मञ्चे
सञ्चित-भाव-प्रपञ्चे
विश्रम्य विश्वे वैचित्र्य-विश्रुते
समनुभूय समभिनीय
कदा प्रदाय कदा चानीय
क्लान्ताक्लान्तः शान्तः
वह्नि-तापैस्त्यक्त-चिह्नो निह्नुते
कृतान्तक-नगरी-जवनिकान्तः
= = = = = = = 
(Taken from Sanskrit Kāvya ‘Jīvanālekhyam’ of Harekrishna Meher)  
* * *  
‘Jivanaalekhyam’ Kavya : Link :
= = = = = = 


No comments: