Wednesday, March 9, 2016

‘Mahila’ (महिला) Sanskrit Poem: Dr. Harekrishna Meher

‘Mahila’ (महिला) Sanskrit Poem: 
By : Dr. Harekrishna Meher 
= = = = = = = = = = = = = =  
महिला (संस्कृत-कविता)
* डॉ. हरेकृष्ण-मेहेरः  
= = = = = = = = = = = = = =  

नारी एव नारीणां हन्त्री
कम्पते यया शम्पा-पातिन्या
स्वजाति-घातिन्या
लोक-हृदय-तन्त्री
परिणय-वेदिकायां युवत्यः
यौतुक-ज्वालायामार्जववत्यः
बलीभवन्ति विवाहिताः
तयैव सपारुष्यं बहुदूर-वाहिताः

यदा वित्त-प्राप्ति-मत्त-चित्ता
श्वश्रू-र्भवति खल-नायिका धूर्त्ता,
ननान्दा वर्त्तते प्रकट-कूटनीति-समर्थिका
परिवारेण सार्धं  चक्रान्त-कारिका,
अदरिद्रा दरिद्रा वा श्येन-दृष्टि-रूपा
पर-द्रव्य-द्रविण-लोलुपा,
जायते दुर्जननी दुर्जना श्वश्रूः,
भवति वधूः प्राणधव-मार्गण-बिद्धा साश्रुः

नारी-नामान्तरा ईर्ष्या,
ईर्ष्या-नामान्तराऽपि नारी
कपट-गुरोः पट्टशिष्या
कदा वज्र-मुखी कदा कुसुम-सुकुमारी  

नारी नववधू-रूपेण रोदिति,
सैव श्वश्रू-रूपा परिवर्त्तिता रोदयति,
स्वकीये प्रतीक्षित-सुखे परिवारे
विषमे संसार-पारावारे
नववधूमपरां स्वागतीकृत्य
कृत्रिम-प्रेम-मन्त्रान् व्याहृत्य

बहु-रूपिण्या रमण्याः
निरक्षराया वा विदुष्याः
चित्तं ज्ञातुममुष्याः
यदा प्रभवन्ति देवाः शरण्याः,
कुतो वा सामान्य-मनुष्याः
शंसित-सांसारिक-कालुष्याः ?

सा नाभिजानाति सुरूपां महिलां  
स्वां महीयसीं  सुगुणशीलां   
धर्मधारिणीं  सत्कर्मकारिणीं
सदाचारिणीं  जगदुद्धारिणीं  
प्रेम-मङ्गलमयीं मूर्त्तिमद्वितीयां 
समादरणीयां  महनीयां
सुगृहिणीं लक्ष्मी-स्वरूपिणीं  
क्ष्मा-प्रतिमां देवत्व-प्रसारिणीं
कला-सौन्दर्य-निधानभूताम् 
मा-पर्यायां  स्वमर्यादा-परिपूताम्   
* * * 
‘Jivanaalekhyam’ Kavya : Link :
= = = = = = 

No comments: