Sunday, February 7, 2016

‘Nisargasya Ranga-Kalaa' निसर्गस्य रङ्गकला (Sanskrit Poem)/Harekrishna Meher

‘Nisargasya Ranga-Kalaa'
(Sanskrit Poem)
By:  Dr. Harekrishna Meher 
= = = = = = = = = = = = = = = 

निसर्गस्य रङ्गकला (संस्कृत-कविता)
रचयिता : डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = = = = = = = =     

अद्वितीयो निपुण-कलाकारो निसर्गः
अद्भुत-वर्ण-विभामयः
तस्य प्रत्येक-सर्गः
नीरनिधे-र्नीलिमा
अम्बरस्यापि तादृग् रङ्गिमा,
तरु-वल्लरीणां कोमल-वर्णाभा
पल्लवानां हरितिमा लोहितिमा ,
कुसुमानां मनोहारिणां बहुवर्णिमा

अरुणिमा रमणीयाया उषायाः,
स्वर्णिमा सन्ध्यायाः सुवेषायाः,
मयूर-व्रातस्य चित्रपतङ्ग-वर्गस्य
वर्ण-लावण्येषु कला-प्रावीण्यम्,
समस्तं वस्तुतो दर्शनीयं निसर्गस्य
वैमनस्यं वैरस्यं निरस्य 

नीलकण्ठादि-द्विजानां  
विचित्र-चित्र-कान्तिः,
विहङ्गमेषु माङ्गलिकी चमत्कारिता,
जन-नयन-मानस-समाकर्षण-प्रतिभा
सुरुचिरा ह्यपूर्वा विमोहिनी

प्रकृत्या प्रकृतिरादर्श-चित्रकारिणी
रङ्ग-तूली-लालित्या रञ्जयति जगत् सर्वम्,
सुगुञ्जना मञ्जुला  विश्व-रञ्जिनी
सा विदग्धा माधुर्य-निधिः
सुन्दरताया आनन्दिनी प्रतिमा
= = = = 

(English Translation by the Author Dr. Harekrishna Meher) 

Colourful Art of Nature
= = = = = = = = = = = = =
Nature is the unique and dexterous artist.
Her every creation is replete
with marvellous colour and lustres.
Blueness of the ocean,
the same hue of firmament also,
the delicate colourful splendour
of trees and flowers,
the green and reddish hues of leaves,
the multicolour mien
of beautiful flowers.

The saffron figure of comely Dame,
the golden glow of pretty Evening,
the artistic efficiency in colourful beauties
of peacocks and butterflies,
all these of Nature are really worth-seeing
by discarding all mental unstability
and rude tastelessness.

The wonderful painted glaze
of Nilakantha birds,
the auspicious marvellousness in birds,
the excellence of attracting
the eyes and minds of the people
which is very beautiful,
ineffable and enticing.

Verily Dame Nature
who forms a genius of an ideal painter,  
by grace of the colour-brush
embellishes the entire world,
is mellifluous, comely universal portrayer.
Excellent, she forms
the repository of sweetness,
is the blissful embodiment of beauty.
= = = = = 
(Extracted from Sanskrit Kavya 'Saundarya-Sandarshanam' 
of Dr. Harekrishna Meher) 
* * * 


Related Link : 

*
Contribution of Dr. Harekrishna Meher to Sanskrit Literature:  
*

 = = = = = 

No comments: