Thursday, June 18, 2015

Vittarjanam (वित्तार्जनम्) Sanskrit Poem/Dr.Harekrishna Meher

Vittaarjanam (Sanskrit Poem)
[Gaining Wealth]
By : Dr. Harekrishna Meher
= = = = = = = = = =
वित्तार्जनम्  (संस्कृत-कविता)
रचयिता - डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = = = = = = = =

केनोपायन वित्तमर्ज्यते 
न चिन्तयति कोऽपि  ।
कियत्परिमाणं वित्तमर्ज्यते
तदेव बहु-महत्त्वमर्हति दैन्य-लोपि ॥

अदृश्य-दस्यु-वृत्त्या
लुण्ठनेन शोषणेन परस्वापहरणेन
दुर्नय-मार्गण-प्रेषणेन प्रतारणेन
अन्य-मार्गेण वा दुष्कृत्या
यो वित्तमुपार्जयति विपुलम्,
श्येनवदन्यस्य द्रव्यम्
आत्मनः करोति कारयति च सुभोक्तव्यम्,
अथवा महाव्याधि-जीवाणु-रूपेण
अथवा मत्कुण-स्वरूपेण
पर-शरीर-शोणितं शोषयति व्याकुलम्,
मान्यते धन्यः स एव धनवान्
स एव पुरुष-पुङ्गवो महान् ॥

संसारस्य रीति-र्विचित्रा,
व्यक्ति-र्न काप्यशुद्धा न वा पवित्रा ।
न्याय-मार्गेण कृत्वा श्रममहरहः
वित्तमल्पं योऽर्जयति
स गुणवानपि जगति
ध्वनि-जाल-जर्जरे
आधुनिक-समाज-परिसरे
न भवति समुपयुक्त-सम्मानार्हः ॥

अधमोऽपि अधर्माध्वनापि
महद्धनमर्जयति चेत् स्वभवन-व्यापि,
स निगद्यते सज्जनो महान्
कुलीनो रम्यो महीयान् ।
सम्मुखे मधु-मुखः कृतक-मधु-भाषकः
तिष्ठति पृष्ठतो मूलच्छेदकः ॥

मदान्धैराधुनिकैः सम्पूज्याः
पर्यावरण-प्रदूषकास्ते शोषक-वर्याः
विधृत-विविध-ध्वान्त-धन-गन्धा एव
अन्धै-र्नीयमाना अन्धा इव
तथाकथित-सत्यसन्धास्ते
माया-जालैः पर-द्रविण-पिपासा-बन्धास्ते ।
सबोधाऽपि जनता निर्बोधा
नाग्रेसरति यथा निम्नगा प्राप्तावरोधा ॥

* * * * *  

No comments: