Saturday, March 3, 2018

‘Jyoti-Kalash Chhalke’ Song: Sanskrit Version (Lyrics ज्योतिःकलशमुच्छलम्): Dr. Harekrishna Meher

Original Hindi Film Song : ‘Jyoti-Kalash Chhalke’ *  
ज्योति-कलश छलके  (Film ‘Bhabhi Ki Chudiyaan’ 1961) 
*
Sanskrit Translation by :  Dr. Harekrishna Meher
(As per Original Hindi Tune)
Sanskrit Version Lyrics : ज्योतिःकलशमुच्छलम् *   
‘Jyotih-Kalasham uchchhalam’ 
*
Participated in Sanskrit Lyric Translation Competition
Conducted by Sanskrit Vaartaavali, DD News Channel, Delhi.
Name enlisted in the Program telecast on 3-3-2018,
Saturday at 7.30 pm and 4-3-2018, Sunday at 12.30 pm.   
*
For pleasure of reading, my translation sent for competition is placed here.  
= = = = = = = 

मूलहिन्दी-गीतम्  :  ज्योति-कलश छलके *
चलचित्रम्  : भाभी की चूड़ियाँ  (१९६१) *
मूलस्वरानुकूल-संस्कृतानुवादकः - डॉ. हरेकृष्ण-मेहेरः,
= = = = = = = = =   
ज्योतिःकलशमुच्छलम्,
ज्योतिःकलशमुच्छलम्    
ज्योतिःकलशमुच्छलम् ........
ज्योतिःकलशमुच्छलम् ।
अभात् जलभृतां वर्णजालकं  
हैममरुणं पाटलम् । ए...... 
ज्योतिःकलशमुच्छलम्  ()
*
सदनाङ्गने वने  उपवने उपवने,
निरतं ज्योतिरस्ति सुधा-सेचने 
कलशं नतं मङ्गलम्  । ए.
कलशं नतं मङ्गलम् । ए......
ज्योतिःकलशमुच्छलम्  ()
*
वर्षति कुङ्कुम-कणिकानभ्रम्,
पुष्प-दलोपरि  स्मयते शुभ्रम् ।
हिम-पयोलव-पटलम्  । ए.
हिम-पयोलव-पटलम्  । ए......
ज्योतिःकलशमुच्छलम् 
ज्योतिःकलशमुच्छलम् ........
ज्योतिःकलशमुच्छलम्  ()
*
पादपाश्च हरिताः प्रतिपत्रम्,
अवने-र्दीप्तं  विभाति वक्त्रम्    
ह्यःस्वप्नाः सत्फलम्  । ए.
ह्यःस्वप्नाः सत्फलम्  । ए......
ज्योतिःकलशमुच्छलम्  ()
*
स्वं वस्त्राञ्चलमास्तृतमुषया,
व्याप्ता सुखस्य शीता च्छाया 
अञ्चल-तले मृदुलम् । ए. 
अञ्चल-तले मृदुलम् । ए......
ज्योतिःकलशमुच्छलम् 
ज्योतिःकलशमुच्छलम् ........
ज्योतिःकलशमुच्छलम्  ()
*
ज्योति-र्यशोदा धरणि-र्धेनुः,
नील-नभं कृष्णो व्रजसूनुः ।
ज्योति-र्यशोदा धरणि-र्धेनुः,
नील-नभं कृष्णो व्रजसूनुः । 
श्यामल-रूपमुज्ज्वलम्  । ए.  
श्यामल-रूपमुज्ज्वलम्  । ए......
ज्योतिःकलशमुच्छलम् 
ज्योतिःकलशमुच्छलम् ........
ज्योतिःकलशमुच्छलम्  ()
= = = = = = = = = = =  
[व्याकरण-दृष्ट्या ज्ञातव्यम्
कलसः /कलशः (पुं), कलसम् /कलशम् (क्ली) - सर्वं शुद्धरूपम् ।  
कणः/ कणिकः (पुं) - उभयं शुद्धरूपम्, कणिकान् - द्वितीया-बहुवचने ।   
उषस् /उषा (स्त्री)  उभय-रूपं शुद्धम् । उषया - तृतीया-एकवचने । 
मृदुलम् इति क्रिया-विशेषणम्, 'व्याप्ता' इत्यस्य । 
धरणी /धरणिः (स्त्री), उभय-रूपं शुद्धम् ।      
नभस् /नभम् (क्ली), उभय-रूपं शुद्धम् ।
= = = = = = = = = = = 

FaceBook Post :  
* * * 
Twitter Post : 
Link : https://twitter.com/DrHarekrishnaM/status/971275857032613888
= = = = = = = = = = =

Original Hindi Song: ‘Jyoti-Kalash Chhalke’ *  
हिन्दीगीत :  ज्योति-कलश छलके *
चलचित्र : भाभी की चूड़ियाँ (१९६१) *
गीतकार : पण्डित नरेन्द्र शर्मा  *
सङ्गीतकार : सुधीर फड़के *
गायिका : लता मङ्गेशकर *
= = = = = = = = = = = = 
ज्योति-कलश छलके,  
ज्योति-कलश छलके   
ज्योति-कलश छलके  ......    
ज्योति कलश छलके   
हुए गुलाबी  लाल सुनहरे , 
रंग दल बादल के ......    
ज्योति-कलश छलके  () 
*
घर आंगन वन  उपवन उपवन,  
करती ज्योति  अमृत के सिञ्चन 
मंगल घट ढलके । .  
मंगल घट ढलके । ......   
ज्योति-कलश छलके  ()
*
अम्बर कुङ्कुम-कण बरसाये,   
फूल-पँखुड़ियों पर मुस्काये  
बिन्दु तुहिन जल के । .  
बिन्दु तुहिन जल के ।...... 
ज्योति-कलश छलके 
ज्योति-कलश छलके ।......
ज्योति-कलश छलके  ()   
*
पात पात बिरवा हरियाला,   
धरती का मुख हुआ उजाला ।   
सच सपने कल के  .
सच सपने कल के  ......     
ज्योति-कलश छलके  () 
*
उषा ने आँचल फैलाया,   
फैली सुख की शीतल छाया 
नीचे आँचल के । .  
नीचे आँचल के ।......
ज्योति-कलश छलके 
ज्योति-कलश छलके ।......
ज्योति-कलश छलके  ()
*
ज्योति यशोदा  धरती गैया,    
नील गगन  गोपाल कन्हैया ।  
ज्योति यशोदा  धरती गैया,    
नील गगन  गोपाल कन्हैया ।   
श्यामल छवि झलके । ..
श्यामल छवि झलके ।......  
ज्योति-कलश छलके 
ज्योति-कलश छलके ।......
ज्योति-कलश छलके  ()
= = = = = = = = = =    

Related Links :
‘Chalachitra-Gita-Sanskritaayanam’: चलचित्र-गीत-संस्कृतायनम्  :
= = =  
Biodata: Dr. Harekrishna Meher :
* * * 
YouTube Videos (Search): Dr. Harekrishna Meher :
* * * 
VIDEOS of Dr. Harekrishna Meher :  
Link : 
* * * 
Dr. Harekrishna Meher on Radio and Doordarshan Channels :
Link : 
= = = = = =

No comments: