Sunday, July 23, 2017

‘Kora Kagaz Tha Ye Man Mera’ Song: Sanskrit Version (Lyrics आसीन् मे स्वान्तं कर्गजं रिक्तम्) Dr. Harekrishna Meher)

Original Hindi Film Song :  कोरा कागज़ था ये मन मेरा *
‘Kora Kagaz Tha Ye Man Mera’  (Film ‘Aradhana’ 1969)  
*
Sanskrit Translation by :  Dr. Harekrishna Meher
(As per Original Hindi Tune) 
Sanskrit Version Lyrics : आसीन् मे स्वान्तं  कर्गजं रिक्तम् *  
‘Aasin Me Svaantam Kargajam Riktam’
*
Participated in Sanskrit Lyric Translation Competition
Conducted by Sanskrit Vaartaavali, DD News Channel, Delhi.
Name enlisted in the Program telecast on 22-7-2017,
Saturday at 7 pm and 23-7-2017, Sunday at 12.30 pm.    
*
For pleasure of reading, Sanskrit Translation as sent for competition,
not selected, is placed here.  
= = = = = = = = = = = = = = = = = = =
मूल हिन्दी-गीत : कोरा कागज़ था ये मन मेरा *
मूलस्वरानुकूल-संस्कृत-गीतानुवादः - डॉ. हरेकृष्ण-मेहेर:
= = = = = = = = = = = = = = = = = = =
(Male)
आसीन् मे स्वान्तम्, कर्गजम्, रिक्तम्,
रिक्तम्, रिक्तम् 
लिखितं ते, नाम, अस्मिन्, प्रीतम्, प्रीतम्, प्रीतम् ।*   
आसीन् मे स्वान्तं  कर्गजं रिक्तम्,  
लिखितं ते नाम अस्मिन्  प्रीतम् ।     
(Female)
मज्जीवनमासीत्  शून्यमङ्गनम्,  
तवावसत्  प्रेम अस्मिन् नूनम्  ॥ ()
= = = = =
(Male)
मा स्युः स्वप्ना भग्नाः, अस्मि भीतोऽहम्
स्वप्नेषु दिवारात्रम्, पश्यामि समस्तम्     
सकज्जल-नेत्रम्, चारु मत्तम्, इङ्गितं ते
शून्यो दर्पण आसीन् मे स्वान्तम्,
रचितं ते रूपमस्मिन् कान्तम् 
(Female)
आसीन् मे स्वान्तं  कर्गजं रिक्तम्,  
लिखितं ते नाम अस्मिन्, प्रीतम्  ()   
= = = = =
(Female)
शान्ति-र्विलुप्ता मे, हृता निद्रा नूनम्,  
सर्व-नक्तं जाग्रताऽहम्, करवाणि ह्वानम्    
अग्रे किं वा ब्रूयाम्, स्नेहो लग्नः, न रुचि-र्मे ।
आसीन् मे कश्चिद् वैरी स्वान्तम्,   
गतमिदं ते सुमित्रं जातम्    
(Male)
आसीन् मे स्वान्तं  कर्गजं रिक्तम्,  
लिखितं ते नाम अस्मिन्, प्रीतम्  ()  
= = = = =
(M)  उद्याने प्रसूनानाम्, विकसनात् पूर्वम्,
(F)  तव मम नेत्राणाम्, सुमिलनात् पूर्वम् । 
(M)  क्वासन् एता वाचः,
(F)  मेलनानि,  
(M)  यामिनीत्थम्   
(F)  आसीन् मे भग्ना तारका स्वान्तम्
(M)  अभवत् ते इन्दु-रूपं भातम्     
(Duet)  
आसीन् मे स्वान्तं  कर्गजं रिक्तम्,  
लिखितं ते नाम अस्मिन्, प्रीतम्  ()
= = = = = = = = = = = = 

FaceBook Link : 
= == = = = = = = 

Original Hindi Song from Film ‘Aradhana’
मूल हिन्दी-गीत : कोरा कागज़ था ये मन मेरा *
चलचित्रआराधना (१९६९) * 
गीतकार आनन्द बक्शी *
संगीतकार  : सचिनदेववर्मन्  *
गायक-गायिका : किशोरकुमार एवं लता मंगेशकर *
= = = = = = = = = = = = 
(पुं)
कोरा कागज़ था ये मन मेरा,
लिख लिया नाम इसपे तेरा ।
(स्त्री)  
सूना आंगन था जीवन मेरा,
बस गया प्यार  इसपे तेरा  ()
= = =
(पुं)
टूट ना जायें सपने  मैं डरता हूँ,   
निशदिन सपनों में  देखा करता हूँ । 
नैना कजरारे, मतवारे, ये इशारे,
खाली दरपन था ये मन मेरा,
रच गया रूप इसमें तेरा ।
(स्त्री)
कोरा कागज़ था ये मन मेरा,
लिख लिया नाम इसपे, तेरा ॥ (
= = =
(स्त्री
चैन गवाँया मैंने  निन्दिया गवाँई,
सारी सारी रात जागूँ, दूँ मैं दुहाई ।
कहुँ क्या मैं आगे, नेहा लागे, जी ना लागे,
कोई दुश्मन था ये मन मेरा,
बन गया मीत जाके तेरा ।  
(पुं)
कोरा कागज़ था ये मन मेरा,
लिख लिया नाम इसपेतेरा ॥ (
= = = 
(पुंबागों में फूलों के  खिलने से पहले,
(स्त्रीतेरे मेरे नैनों के  मिलने से पहले ।
(पुंकहाँ थीं ये बातें
(स्त्रीमुलाकातें
(पुं)  ऐसी रातें । 
(स्त्रीटूटा तारा था  ये मन मेरा,
(पुंबन गया चाँद  होके तेरा ।  
(उभय)
कोरा कागज़ था ये मन मेरा,
लिख लिया नाम इसपेतेरा  ()
= = = = = = = = = = = = = = = =

Related Links :
‘Chalachitra-Gita-Sanskritaayanam’: चलचित्र-गीत-संस्कृतायनम्  
(Anthology of Sanskrit Versions of Film Songs) 
* * *   
Biodata: Dr. Harekrishna Meher :
* * * 
YouTube Videos (Search): Dr. Harekrishna Meher:
* * * 
VIDEOS of Dr. Harekrishna Meher  
Link 
* * *