Friday, December 25, 2015

Sanskrit Poem ‘Vikalmashaah’ (विकल्मषाः)/Dr.Harekrishna Meher

Original Sanskrit Poem 
‘Vikalmashaah’
By: Dr. Harekrishna Meher
*
विकल्मषाः 
* डॉ. हरेकृष्ण-मेहेरः 
= = = = = = = = = = = = 

सर्वे रत्नाकराः
विकल्मषा वाल्मीकयः,
सर्वे सुधाकराः
शीतांशवः कलानिधयः 

सर्वे शङ्कराः
हालाहल-पान-नीलकण्ठाः,
सर्वा राधिकाः
कृष्ण-राग-समागमोत्कण्ठाः

सर्वे वामनाः
बलि-नियमन-कामनाः,
सर्वे उपमन्यवः
गुरु-भक्ति-साधवः,
सकला एकलव्याः
द्रोण-गुरु-शरव्याः

सर्वे पुरुषोत्तमाः
वृत-रमाः
सर्वे कालिदासाः
काव्य-रस-विलासाः,
सर्वा वनिताः
पातिव्रत्य-धर्म-ध्वनिताः

सर्वे शासकाः
लोक-विधान-समुपासकाः,
सर्वे नेतारः
जन-हित-वेत्तारः

समस्ता मन्दाकिन्यः
भगीरथ-दिग्दर्शिन्यः
सर्वा याज्ञसेन्यः
पार्थ-सनाथाः,
सर्वाः कविता कालजयिन्यः
नापि हृदयस्पर्शि-गाथाः

सर्वे देश-निवासिनः
राष्ट्रियता-सुवासिनः,
सर्वे महेन्द्राः
देवाधिराजा वज्रिणः,
किन्तु सर्वे विश्वादिकन्द-केन्द्राः
सम-गुण-शोणित-धारिणः

* * *


Sanskrit Poem 'Saundarya-Panchakam' (सौन्दर्य-पञ्चकम्) with English Version/ Dr.Harekrishna Meher

Original Sanskrit Poem 
‘Saundarya-Panchakam’
By: Dr. Harekrishna Meher  
= = = = = = = = = = = = = = = = = = 

सौन्दर्य-पञ्चकम्   
* डॉ. हरेकृष्ण-मेहेरः 
= = = = = = = = = = =  

नेत्र-निर्जित-नीलोत्पलायाः
द्युति-पलायित-चपलायाः
कान्तायाः कान्त-कुन्तलायाः
समलङ्कृत-भूतलायाः
विलोक्य लपनमतन्द्रो धृत-म्लानिः.
सलज्जं जलद-जाल-मध्ये
साभिमानमात्मानं गोपायते
वराको राकाजानिः,
कलङ्क-लेखाङ्कित-कलेवरः
कलितामृत-किरणोऽपि कलाकरः ()
*
अहो ! कीदृशी हारिणी
सङ्गीतिका सरागिणी
कमनीय-पद-समन्विता
कल्पना-विभाविता
नियतं मोहयति हृदयम्
प्रविशन्ती सुस्वरं श्रवण-विवरे
सुप्रियं पीयूषमयम्
विगलित-वेद्यान्तरं वितरन्ती
वेदनां सर्वां दूरं निवारयन्ती ()
*
प्रवहति समीरणः
करम्बित-विशदाम्बु-कणः
नुदितो मन्द-मन्दं
वितनोति मनोभवने विशेषं
पुलक-विपुलं भावाश्लेषं
प्रमदायाः समुदित-मुदित-स्पन्दं
सुकुमार-स्पर्श-समुचितम्,
प्रति-प्रतीकं समुल्लासयन्
क्लान्तिं श्रान्तिं निरासयन्
सञ्जनयन् किञ्चित् प्रेमाञ्चितम् ()
*
अहो ! विचित्रता सुगन्धस्य
जगति वियति वितत-भावबन्धस्य
विवृणुते स्वरूपमात्मनः
समाकर्षति सघ्राणं प्राणि-मनः
कमलिन्याः सुरभिरभितः
प्रफुल्लायाः समुल्लास-भरितः,
निविशते मानसं सानन्दः
मधुरो मधुकरः काम्य-मकरन्दः
नन्दति प्रेयसी रसिका
भजते सार्थकतां नासिका ()
*
माधुर्यमहो ! भोजनस्य
रसनाया विकृति-निरसनस्य,
स्वादु त्विदं स्वस्मै रोचते
मनोज्ञं यज्जनः समुपासते
कान्ताधर-स्वाद-प्रतीकाशः
ब्रह्मानन्द-सहोदर्य-विकाशः
सुधोपमा तृप्ति-र्विधीयते
केवलं जिह्वया बाह्या,
अपितु प्रीतिः सम्पाद्यते
साग्रहं हृदय-ग्राह्या (

* * * * * 

(English Translation by the Author Harekrishna Meher) 

= = = = = = = = = = = = = = = = = 
Five Verses on BEAUTY
= = = = = = = = = = = = = = = = = 

Beholding the effulgent face
of the beloved beautiful maiden,
whose eyes have conquered the blue lotuses,
by whose glamour the lightning has fled away,
who is endowed with comely tresses and
who has embellished the surface of earth,
Moon, the consort of Purnima Night,
having own body imprinted
with the streak of stain,
now inside the mass of clouds
shamefully hides himself with pride,
being sportive and bearing pale mien,
though he bears the nectarine beams
and forms the repository of arts.  (1)
Oh ! How attractive to the mind
is the music with graceful tunes,
endowed with beautiful diction,
deliberated by imagination,
that maddens the core of heart,
entering into the ear-caves melodiously. 
Transcending the sphere of knowledge 
and eradicating all the sorrows away,
it bestows something ineffable,
very favourite, ambrosial. (2)
Wind is blowing,
mingled with lucid water-drops, 
and very gently moving ahead. 
In the citadel of mind,
it spreads specially the emotional embrace
opulent with horripilation, 
raises gleeful soft shake and beat, 
conducive to delicate touch,
generates exhilarations in every limb,
eradicates tiredness with dizziness
and creates something replete with love. (3)  
Oh ! how marvellous is sweet aroma,  
having  expanded the bond of emotions
in the worldly region and firmament,
unveils the figure of own self
and with smelling attracts
the mind of all creatures.
Fragrance of the efflorescent lotus-maiden
pervades ahead fraught with elations.
Sweet bumble bee cherishing the mead
absorbs own mind with gaieties.  
Beloved lovely maiden enjoys.
Nose significantly attains fruitfulness. (4)
Oh ! Sweetness of food
that dispels the disinterest of tongue.
The tasty one is verily palatable to own self,
for which a person wishes as refreshing. 
Not only the external satisfaction,  
just like ambrosia,
like savouring the lips of the beloved,
and emerging like the bliss of Brahman,
is attained by the tongue,
but also pleasure is experienced
that is acceptable by heart with inner interest. (5)

* * *
(Included in Sanskrit Kavya
‘Saundarya-Sandarshanam’ of Dr. Harekrishna Meher)
* * * 
Published in ‘Prāchī Prajñā’, Sanskrit E-Journal (ISSN 2348-8417),  
Volume-XII (Year-III), December 2016):  
Link :  
Kavya-Dhara Section : Saundarya-Panchakam Poem : Link : 
= = = = = = = = = = 

Tuesday, December 22, 2015

जीवन-तरङ्गिणी (Jivana-Tarangini): Sanskrit Poem by Dr.Harekrishna Meher

Original Sanskrit Poem
'Jivana-Tarangini' 
By : Dr. Harekrishna Meher 
= = = = = = = = =  

जीवन-तरङ्गिणी
= = = = = = = = = = = = = = = =
जीवनं नाम तरङ्गिणी
व्याहताऽपि प्रवहति सुरङ्गिणी
सुख-दुःख-पार-द्वया
मिलन-विच्छेद-समया
विलङ्घित-सङ्कट-सङ्घ-प्रतिबन्धका
बन्धुर-मार्ग-गामिन्यपि मान्योदका,
सश्रद्धा समुच्छलित-प्रेम-वन्या
कल-निर्झरा चलति सुधन्या,
कदा निरस्त-निरिङ्गिणी
पुन-र्ध्यात-मधुर-रागिणी
सिन्धु-सङ्गम-सुधापायिनी
मञ्जुल-मञ्जीर-स्वना सञ्जीविनी

* * * 

English Translation by the Author 
= = = = = = = = = = = = = = = = = 

Life, A River
- - - - - - - - - - 

Life is a River
that flows with sportive motion
even facing obstructions.
It has both the banks
that are pleasure and pain,
and it promises both union and separation.

Crossing several adversities and hindrances,
it proceeds over the path of ups and downs,
yet its water is regarded by all.
It bears faith and here overflows
with inundation of love and affections,
and steps glorified with indistinct sweet sound.
Sometimes keeping aside the covering,
also contemplating melodious tunes,
wishing for drink of ambrosia
while mingling with sea,
and spreading the sweet jingling sound,
it forms an elixir for the beings.

* * *