Wednesday, April 10, 2013

Sanskrit ‘Tapasvini’ Preface (‘तपस्विनी’ महाकाव्यम्, मुखबन्धः/ डॉ. हरेकृष्ण-मेहेरः)

तपस्विनी महाकाव्यम्, मुखबन्धः/डॉ. हरेकृष्ण-मेहेरः
(Sanskrit ‘Tapasvini’ Kavya, Mukhabandha)

TAPASVINI      
Original Oriya Epic Poem 
By : Poet Gangadhara Meher  (1862-1924)
Complete Sanskrit Translation By : Dr. Harekrishna Meher 

Published by : Parimal Publications, 27/28, Shakti Nagar, Delhi-110007,
ISBN: 978-81-7110-412-3.  First Edition  2012.]

= = = = = = = = = = = = = = = = = =
Tapasvini  [Preface]
= = = = = = = = = = = = = = = = = =  

['Mukhabandha' has been taken from pages 46 of my Sanskrit ‘Tapasvini’ Book. 
For Introduction, please see : ‘ Tapasvini Mahakavyam: Ekam Aalokanam’
= = = = = = = = =

तपस्विनी-महाकाव्यस्य
मुखबन्धः
(मूल-ओड़िआ-रचनायाः संस्कृत-रूपान्तरम्)
= = = = = = 

  पितृ-सत्यरक्षार्थं काननगामित्वात् श्रीरामचन्द्रस्य, स्वामिनः अनुगामिनीत्वात् सीतायाश्च, यन् माहात्म्यं व्यक्तमासीत्, सीताया निर्वासनेन तत् सौरभमयं सञ्जातम् । निर्वासन-क्लेश-सहनात् सीतायाः पतिभक्तिः यद्वत् तेजोमयी संवृत्ता, तस्याः कानकीं प्रतिमां संस्थाप्य अश्वमेध-यागानुष्ठान-विधानाद् रामचन्द्रस्य पत्नी-प्रेम तद्वद् दीप्तिमयमभवत् । उपयुक्तस्य पत्युः उपयुक्ता पत्नी । मिथ्यापवाद-कारणात् सीता स्वामिना परित्यक्ता, तथापि स्वामिनः आन्तरिकं प्रेम तया यथार्थतो हृदयङ्गमं कृतमासीत् । निर्वासनं स्वीयं भाग्य-दोषं मत्वा सा पतिभक्तिं कीदृशं दृढ़तरां समुन्नततरां च कृतवती, वन-वसतिं पतिहितसाधिनी-तपस्या-रूपेण परिणमयन्ती तपस्विनीभूय कीदृशं दिवसानि च व्यतीतवती, अस्य विषयस्य परिप्रकाशनं पुस्तकस्यास्य प्रधानमुद्देश्यम् ।

 सीतया यद्वत् स्वामिनः करुणा-प्राप्त्याशा समुज्झिता आसीत्, मया तद्वत् तस्याः समुन्नत-चरित्र-वर्णनायां सफलीभवितुमाशा त्यक्ता एव । तदा श्रीरामचन्द्रेण तपस्विन्याः सीतायाः स्थाने हृदय-कौमुदीं मनोहारिणीं मूर्त्तिं निर्माय यज्ञानुष्ठानं सम्पन्नं कृतम् । विद्वांसः पाठकाः विषयऽस्मिन् मम कृतित्वं लक्ष्यं न कृत्वा स्वस्व-हृदयस्थं सीतायाः समुज्ज्वल-निर्मल-पवित्र-चरित्रेण चित्रितं स्मृति-पटं  सकृत् समुद्घाट्य नारी-हृदयस्य समुन्नतिं विधास्यन्ति, ममाशा केवलमेतावती ।

 उपसंहारे वक्तव्यमिदं यत् मम प्रिय-सुहृद्वरेण श्रीयुक्त-ब्रजमोहन-पण्डा-महोदयेन अस्य पुस्तकस्य प्रणयन-दिशायां मह्यं यः ओजस्वी समुत्साहः प्रदत्तः, स सर्वथा अतुलनीयः । एतदर्थं तस्मै मम गभीरां कृतज्ञतां निवेदयामि । इति ।                                                      
विनीतः 
श्रीगङ्गाधर-मेहेरः 

* पद्मपुरम्,
दिनाङ्कः ५-१०-१९१४ ख्रीष्टाब्दः 
======= 
                                                                                                                             

Tuesday, April 9, 2013

Dr.Harekrishna Meher's Contributions to Sanskrit Literature

CONTRIBUTIONS TO SANSKRIT LITERATURE 
= = = = = = = = = = = = = = = = = = = = = = = = = =   

Dr. HAREKRISHNA MEHER 
    M.A. Gold Medalist (BHU), OES-1,
    Ph.D. (BHU), Diploma in German 
Retired Sr. Reader and Head, 
Post-Graduate Department of Sanskrit,
Gangadhar  Meher Autonomous College 
(College with Potential for Excellence)
SAMBALPUR - 768004. Orissa (India) 



Contributions of Dr. Harekrishna Meher to Sanskrit Literature
= = = = = = = = = = =  
  
KAVYA SECTION :
                                                                       
[1]  

* मातृगीतिकाञ्जलिः * 
'Mātrigītikāñjalih' (Modern Sanskrit Giti-kavya)
- - - - - - - - - - - - - - - - - - - -
= = = = = = = 
Web References :
Comments on ‘Matrigitikanjalih’ by Some Distinguished Scholars :

Research Article by Prof. Abhiraj Rajendra Mishra
(Concept of Giti and ‘Matrigitikanjalih’ Kavya : An Observation) :

[Also published in “Sraddhaa” (Journal on Oriental Studies, Vol-II, 2011.) 
PG Dept Of Sanskrit, Gangadhar Meher Autonomous College (CPE), Sambalpur.]
*

Places where referred, cited and discussed about 
Dr. Harekrishna Meher and his works :

= = = = = = =

Reference by some other sites :


= = = = = =

[2] 

* सौन्दर्य-सन्दर्शनम् *  
‘Saundarya-Sandarshanam’ Kavya: 
(Extracts)
 (Links below. Click on the Titles) 
- - - - - -- - - - - 
- - - - -- - - - 
 Ref : Sanskrit Literature Site : 
= = = = =

[3]  

* पुष्पाञ्जलि-विचित्रा *  
‘Pushpāñjali-Vichitrā’ Gītikāvya (Modern Sanskrit Songs)
(Extracts)
 (Links below. Click on the Titles) 
  - - - - - - - - - - - - - - - - - - - - - - - - - 
= = = = = = = = 

[4] 

* स्वस्तिकविताञ्जलि: * 
'Svasti-Kavitāñjalih' (Modern Sanskrit Giti-kavya) : 
 * 
(Extracts)
 (Links below. Click on the Titles) 
- - - - - - - - - - - - - - -  
 
    
    Saansaarikam  
 




= = = = = = = = 

[5] 

* जीवनालेख्यम् *   
Jīvanālekhyam’ Kāvya (Modern Sanskrit Poems)
* 
(Extracts)
 (Links below. Click on the Titles) 
  - - - - - - - - - - - - - - - - - - - - - - - - - 
= = = = = = = = 

[6] 

* मौन-व्यञ्जना *  
‘Mauna-Vyañjanā’ Kāvya (Modern Sanskrit Poems): 
(Extracts)
(Links below. Click on the Titles) 
  - - - - - - - - - - - - - - - - - - - - - - - - -  
= = = = = = = = 

[7] 

* अस्रमजस्रम् *  
'Asramajasram' Kāvya (Modern Sanskrit Poems): 
Link : अस्रमजस्रम् (काव्यम्) 
(Extracts)
 (Links below. Click on the Titles) 
  - - - - - - - - - - - - - - - - - - - - - - - - - 

[8] 

* हासितास्या वयस्या *  
'Hāsitāsyā Vayasyā'  (Haiku-Sijo-Tanka Poems): 
* (Extracts)
= = = = = = = 

[9] 

* उत्कलीय-सत्कला * 
'Utkalīya-Satkalā' Kāvya: 
* (Extracts)
= = = = = = =

[11] 

* सूक्ति-कस्तूरिका * 
‘Sūkti-Kastūrikā’ (Sanskrit Maxims)
= = = = = = = = = = =  

[12] 

* वर्षा * 
'Varsha'
 Dr. Harekrishna Meher's Sanskrit Version of 
Poet Radhanath Ray's Oriya Poem 'BARSHA' :  
= = = = = = 

[13] 

* तपस्विनी *   

‘Tapasvini’ Mahakavyam (Complete Sanskrit Version):

(Translated from Original Odia ‘Tapasvini’
written by Poet Gangadhar Meher)


= = = = = = = = = = = = = 

[14] 
चलचित्र-गीत-संस्कृतायनम् * 
Chalachitra-Gita-Sanskritayanam
(Anthology of Sanskrit Versions of Film Songs) 
= = = = = = = = = = = = = =  

REFERENCES OF TAPASVINI : 


*   TRANSLATED  INTO  SANSKRIT  by Dr. Harekrishna Meher :

Oriya Kavya ‘TAPASVINI’ of Poet Gangadhar Meher : 






Please see  SANSKRIT TAPASVINI heading on the right side of blog .
= = = = = =  

Dr. Harekrishna Meher’s  Tri-lingual (Sanskrit, English and Hindi) Translations 
of Tapasvini Kavya have been published.
*  Hindi-English-Sanskrit Tapasvini (Complete) :
*

Please see the Links in  HKMeher’s  blog site(listed on the right side).

Article in Sanskrit : 

Article in English : 

Article in Hindi : 
= = = = = = =

Sanskrit Tapasvini Book :  

English Tapasvini Book : 

Hindi Tapasvini Book : 
 = = = = = = 

OTHER REFERENCES:

[1] 

Philosophical Reflections in the Naisadhacarita’  
 (Ph.D. Thesis done by Dr. Harekrishna Meher in Banaras Hindu University, Varanasi, 1981) :

*
*


= = = = = = 

[2]  

Sanskrit Research Article on
Poet Harekrishna Meher’s  Contribution
to Modern Sanskrit Literature.


* आधुनिक-संस्कृत-साहित्यं प्रति कवि-हरेकृष्ण-मेहेरस्य अवदानम् * 
'Adhunika- Samskrita-Sahityam Prati Kavi-Harekrishna-
Meherasya  Avadanam' 

(Article by : Dr. Jayanta Kumar Tripathy) 


Published in the Research Journal 
‘ŚRADDHĀ (ISSN 2321-273X), Vol.III-IV, 2012 and 2013.  

= = = = = = 

[3] 

Places where Dr. Harekrishna Meher and His Works are
cited, referred, discussed and reviewed etc. in Research 
and related fields : 

= = = = = = 

[4] 

Contributions of Dr. Harekrishna Meher to Sanskrit Literature

Now available in HKMeher Blog : 
http://hkmeher.blogspot.in/2013/04/drharekrishna-mehers-contributions-to.html  
* * * 
Also available in Tapasvini-kavya Blog :  
* * * 
Also in Wordpress : 
http://hkmeher.wordpress.com/2014/09/12/contribution-of-dr-harekrishna-meher-to-modern-sanskrit-literature

= = = = = = 

[5] 

Videos of Dr. Harekrishna Meher : A Glance :