Monday, July 4, 2011

Tadeva Gaganam Saiva Dharā (तदेव गगनं सैव धरा) of Srinivas Rath: Article By Dr. Harekrishna Meher

(Observation of Modern Life-Style reflected in ‘Tadeva Gaganam Saiva Dharā’ Kavya of Poet Shrinivas Rath)

* Sanskrit Research Article By : Dr. Harekrishna Meher 

तदेव गगनं सैव धरा’-काव्ये आधुनिक-जीवन-विमर्शः

  * डॉ. हरेकृष्ण-मेहेरः   

= = = = = = = 

॥ १ ॥
साहित्यं जीवनस्य दर्पण-स्वरूपम् । जीवनालेख्यस्य सरसोपस्थापनं साहित्यस्य सार्थकत्व-प्रतिपादनाय विशिष्टां भूमिकां निर्वहति । अतः साहित्य-जीवनयोरभिन्न-सम्बन्धः सर्वत्र स्वीक्रियते । यत्र साहित्ये जीवनस्य वास्तविकी अवस्था क्वापि न दृश्यते, तत्र भावबोधस्य कश्चिदभावः परिलक्ष्यते । केवलं जीवनस्य शुष्क-चित्रण-द्वारा साहित्यस्य महत्ता न प्रकाश्यते । काव्य-गुणादिभिः सार्धं वास्तव-घटनायाः परिवेषणं तु पाठकजनानां हृदयं स्पृशति । स्वभावोक्तिः सहृदय-हृदय-संवेद्या भवति । वस्तु-स्वभाव-वर्णनं कल्पना-विलास-चित्रणं चेति द्वयमेव साहित्यस्य कलेवर-भूतम् । यत्र उभयोरेतयोः सम्मिश्रणमुपलभ्यते, तत्र साहित्यस्य विशेषत्वमवधेयम् । परन्तु केचित् कवयो विद्यन्ते, येषां लेखन्यां केवलं वस्तु-स्वभाव-वर्णना मार्मिकी मनोहारिणी च भवति । नानुभूयते तत्रावश्यकता कल्पना-विलासस्य । साम्प्रतिके जनजीवने यादृशी विशिष्ट-घटनावली नितरां घटते, समाजस्य उत्कर्षमपकर्षं च विदधाति, तस्याः काव्यानुगुणं चित्रणं कवेः प्रतिभाया अन्वर्थतां द्योतयति । एतादृशी सुप्रतिभा राजते आधुनिक-संस्कृत-साहित्ये लब्ध-कीर्त्तिः आचार्यः श्रीनिवास-रथः ।

“तदेव गगनं सैव धरा” इत्याख्यं प्रसिद्धं गीतिकाव्यं कवि-श्रीरथस्य एका अनवद्या कृतिः । एकचत्वारिंशत्-संख्याक-गीतिकानां सङ्कलनभूते [१] काव्येऽस्मिन् आधुनिक-जन-जीवनस्य परिदृश्यमानाः विविधाः भाव-दशाः सुवर्णिताः । काव्यस्य प्रथमायां गीतिकायाम्, यस्या नाम्ना काव्यग्रन्थस्य शीर्षकं विहितम्, प्राणिजीवनस्य शोचनीया दशा विशेषरूपेण प्रतिपादिता । प्रतीयते यत् कवेरियमाद्य-गीतिरेव समग्र-काव्यस्य सारतत्त्वं प्रकाशयितुं सामर्थ्यं वहति । परम्पराधारेण समुद्भावितै-र्नवीनच्छन्दोभिः प्रणीतासु अस्य काव्यस्य गीतिकासु कवेर्वास्तववादि चिन्तनं प्रद्योतते । विविध-काव्यालङ्कारै-र्विभूषिता सारस्वती कृतिरियं ललित-मधुर-सरस-मञ्जुल-पदावलीं वहन्ती हृदयहारिणी विराजते । कविः स्वीय-कालानुरूपं काव्यवर्णनं कर्त्तुं द़ढ-सङ्कल्पो वर्त्तते । अतः कविः स्वयमेव कथयति निज-गीतिकायाम् :-
“ किं कविना
समयेन विना
यदि सैव यथास्थिति-बोधकरी
रचिता निहतार्थपदा कविता ॥ ”
(किं मधुना) [२]

आधुनिक-जीवनस्य विपर्यस्ता दशा एव अस्य गीतिकाव्यस्य अन्तःस्वरः । गगन-धरणीत्यादिकाः नैसर्गिक-विभावाः न परिवर्त्तन्ते ; परन्तु परिवर्त्तते जीवनस्य गतिः प्रतिवासरम् । समय-क्रमेण जनानां परिवर्त्तितः स्वभावः विपरिवर्त्तमानः परस्पर-सम्बन्धश्चेति पक्षद्वयं कविना स्पष्टं प्रदर्शितम् । स्थितिः सामाजिकी सांस्कृतिकी राजनीतिकी आध्यात्मिकी दार्शनिकी अन्यरूपा वा भवतु, प्रायः सर्वत्र वैक्लव्यं संदृश्यते । कवेः श्रीरथस्य गीतिषु जीवनस्य एवंभूता तिमिरिता दिशा आचार-विपर्यासादि-वर्णन-माध्यमेन सम्प्रकटिता । परन्तु जन-जीवने नैराश्यवादः कवे-र्नापेक्षितः । सुसंस्कार-सदाचार-द्वारेण जीवनस्य समुज्ज्वल-दिशायाः सूचना कविना प्रदत्तास्ति । कविः स्वयं भारतीय-संस्कृत्याः सुपरिपोषकः । राष्ट्रस्य सुरक्षा-समुन्नति-निमित्तं भारतीयता-रूपमेक-सूत्रमेव प्रणिधेयम् । आधुनिक-जीवनस्य विविधा दिशाः कविना समुपन्यस्ताः । प्रस्तुते निबन्धे कतिपय-मुख्य-विषयाणां विश्लेषणार्थं कृतोऽस्ति प्रयासः ।

॥ २ ॥
साम्प्रतिके समाजे आधुनिकतायाः स्वरूपं विकृत-रूपेण अवबुध्यते । जीवनस्य विषादमयत्वं व्याकुलत्वं पीड़ितत्वमशान्तत्वं च सूचयन् कविः सामाजिक-स्थित्याः वैकल्यं दर्शयति । मनुष्यः सदाचार-मार्गेण एव स्वमर्यादानुरूपं कर्त्तव्यं विधाय स्वस्य देशस्य च समृद्धिं साधयति । परन्तु आधुनिको मानवः सर्वं सन्मार्गं विहाय दुष्कर्म-करणे प्रवृत्तोऽस्ति । “आचारः परमो धर्मः ” [3], “धर्मो रक्षति रक्षितः ” [4] इत्यादिकं धर्मशास्त्र-वचनजातं सम्प्रति व्याकुलतां गतम् । हर्ष-विषादमये जीवने मनुष्य-कृता या विभीषिका जन-समाजं प्रति अनिष्ट-साधिका, तस्याः संवर्द्धनाय आधुनिक-मानवस्य प्रचेष्टा सुदूरगामिनी दृश्यते, अतः शोचनीया । धर्माचारस्य यत् चिरन्तनं महत्त्वं विद्यते, तत् कविना स्मृतिपथे समवतारितम् । “ रामादिवद् वर्त्तितव्यम्, न रावणादिवत् ” [५] इति उक्त्या कवे-र्लेखनी प्रभाविता । स्वार्थ-परायणतया लोकचरित्रं कलुषितं सञ्जातम् । मानवं प्रति मानवस्य निष्ठुरता वर्द्धते । नैतिकता विनाशं याति । शिक्षायाः महत्त्वमवक्षीयते । मादकतायाः स्थितिर्विषमा । दुराचरणै-र्जीवनस्य दौर्बल्यं प्रकटितम् । मूल्यबोधस्य क्षयः समनुभूयते । पाप-पुण्ययो-र्विचारः कर्मफलस्य अवश्यम्भावि-परिणामश्च साम्प्रतिक-स्थितौ न रुचिकरत्वं जनयतः । भौतिक-सुखास्वादनं जीवनस्य ध्येयं मन्यते । पारमार्थिक-तत्त्वं विस्मृतिगर्भे विलीयते । शान्तिरान्तरिकी विपन्ना । एतादृशीं दशां सूचयन् कविर्निगदति :-
“ जीवनेऽधुनातने
न शान्तिरस्ति कानने,
न मानिनी-प्रसादने
न चापि योग-साधने ॥ ”
(जीवनेऽधुनातने) [६]

निबिड़-जन-सम्मर्दानां विकराल-कोलाहलैः सर्वाणि इन्द्रियाणि रूप-रसगन्धादि-साधनं न जानन्ति । सर्वत्र मानव-जीवनमशान्ति-वह्निना दह्यमानमेव लक्ष्यते । नगरे वा वने वा सर्वत्र वन्य-रोदनस्य वेदना । शून्यतायाः दैन्यं सहसा उद्गत्य कुरुते करालमट्टहासम् । मानवस्य व्याकुलत्वमाभ्यन्तरं दर्शयन् कविः कथयति :-
“ उटजं भवतु भवतु वा भवनम्
ज्वलदनलाकुलितं नु जीवनम् ॥ ” (उटजं भवतु) [७]

॥ ३ ॥
  सा प्रथमा संस्कृतिर्विश्ववारा ” [8] इति श्रुति-वचनात् भारतीय-संस्कृतिः सर्वजन-समादृता । भारतमेवाद्वितीयं राष्टम् यत् स्वकीय-सदाचरणकारणात् विश्वस्य सर्वाग्रगण्यत्वमर्हति , महनीयत्वं च भजते । आचार्य-मनु-मतेन,
“ एतद्-देश-प्रसूतस्य सकाशादग्रजन्मनः ।
स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्व-मानवाः ॥ ”
[9]

सन्मार्ग-प्रदर्शने, मानविकतायाः सुप्रतिष्ठापने, विश्वबन्धुतायाः संवर्धने, महिलां प्रति सम्मान-प्रदाने, सकलेषु संस्कार-क्षेत्रेषु च भारतवर्षस्य स्थानं सर्वोपरि विराजते । परन्तु आधुनिके युगे संस्कारस्य भ्रष्टत्वात् मानव-जीवनं समाकुलितमनुभूयते । श्रीरथ-कवेः गीतिकासु ‘चेतना विलीयते’, ‘यातनायतनम्’, ‘वचन-वैशसम्’, ‘मलिनतामयते’, ‘पुरुषार्थ-संहिता’, ‘पाहि मुकुन्द हरे’, ‘किं मधुना’ इत्याद्यासु मानवस्य संस्कारच्युतिः स्पष्टं वर्णितास्ति । स्वार्थान्ध-मानवस्य अनैतिक-कार्यम्, पर-पीड़नम्, अनुशासनहीनत्वं कलङ्कितत्वं चेत्यादिकाः विषयाः मानव-सभ्यतायाः वैकल्यं वैफल्यं च दर्शयन्ति । संस्कृत्याः भ्रष्टत्वात् सत्यं नष्टप्रायम् । पक्षपात-विचारणा, पर-दोषदर्शनम्, सुप्रतिभां प्रति उपयुक्त-सम्मानाभावश्च मानवीय-सद्गुणावलीं दूरमपसारयन्ति । आत्मविश्वासः क्षीयते । परस्परमविश्वासो वर्धते । दरिद्रत्व-रोग-भय-ग्रस्ता मानवता असहाया निर्वचना तिष्ठति । भेद-भावना-विदलितस्य भारत-देशस्य ऐक्यव्रतं भग्नमिव इति सम्प्रकाश्य व्यथितः कविः परमेश्वरं रक्षाकारिणं प्रार्थयते ।

साम्प्रतिके युगे धर्मनाम्ना भ्रष्टाचारता प्रतिपाद्यते । धर्मधारणायां विकृतिः समुत्पन्ना । पुरुषार्थ-संहिता भूलुण्ठिता । विश्वबन्धुतायाः परिभाषा कलुषिता । मानसिकी भावना नैराश्य-कुहरं प्रविष्टा मलिना जायते । वेद-वचनानां महत्ता, महात्मनो बुद्धस्य करुणा-वाणी, नीति-सङ्गता प्रवृत्तिश्चेत्यादिकं सर्वं परिहास-वचनमिव संवृत्तम् । सात्त्विकता विनष्टा; तमोगुण-सम्भारेण वसुन्धरा विदलिता सती बहु-व्यथिता विलपति । साधारणं जीवनं वेदना-प्राचुर्येण व्यतिव्यस्तम् । आचार-विवर्जितस्य मानव-जीवनस्य विचलितत्वं वर्णयन् कविः कथयति :-
“ वाताहता वेपते भीता जीवन-दीपशिखा ।
स्वयं निर्मिता स्वयं खण्डिता सदाचार-परिखा ॥ ”
(यातनायतनम्) [१०]

कविना परिलक्ष्यते यत् महात्मनां चेतनामृतं तदनुयायिभिरेव दूष्यते । कुलदेवताराधनं त्यक्त्वा परोत्पीड़नं सेव्यते । पापाचरण-मन्त्रणा प्रवर्धते । नैतिकता स्वार्थसुविधानुगता चलति । वसने केवलं शुचिता विद्यते, न तु मानसे वचने कर्मणि वा । जीवनस्य असन्तुलित-गतित्वात् दुःस्थितिः प्रावल्यं भजते । आत्म-समीक्षणं कर्त्तुं न कस्यचित् प्रवृत्तिः । पर-दोषालोचने जना निमग्नाः । परेषामनिष्ट-विधानं कर्त्तुं सर्वे तत्पराः सन्ति । अतो रमणीयतायाः कथा न केनापि भाव्यते । एतादृशीं जीवन-दशां पश्यन् कवि-र्वर्णयति :-
“ सकला सौन्दर्य-कथा
करिणीवत् पङ्कगता ।
सा मधुरा स्वर-लहरी
विलीयते क्रन्दने ॥ ”
(आधुनिके जीवने) [११]

॥ ४ ॥
श्रीरथस्य गीतिकासु नारी-जीवनस्य शोचनीया दशाऽपि लब्ध-स्थाना वर्त्तते । भारतीय-परम्परायां मानव-जीवने परिणयो भवत्येकं माङ्गलिकं सामाजिक-बन्धनं प्रेममयं चिरमानन्दमयं च । द्वयोरात्मनोः नारी-पुरुषयोः पवित्र-मिलनमिदं सामाजिक-धर्मपालनाय सृष्टिप्रक्रिया-संरक्षणे जीवन-व्रतं भवति । परन्तु आधुनिके युगे जनजीवने आचारभ्रष्टत्वात् नारीणां दशा नितरां दुर्विषहा । यौतुक-व्याधि-माध्यमेन विवाहस्य पवित्रता दूरं गता । माता पिता बन्धुजनाश्च चिन्तासजल-नयनैः कन्यां प्रेषयन्ति श्वशुर-सदने । परं तत्र लोभानले सा दुहिता दह्यते, यमराज-निकेतनं च प्रेष्यते । नववधू-हत्या चलति नित्यक्रियावत् संसारे वस्तुवादिनो मानवस्य वित्त-लुब्ध-चित्तस्य । वीभत्सां निष्ठुरां घटनां वर्णयन् कविः वास्तवतां प्रस्तौति :-
“श्वशुर-सदन-लोभानल-दग्धा
जीवितेश-निलयं निवेशिता ।
किमिति सपदि नव- वधू-विशंसनं
दैनन्दिनी प्रथा ॥ ”
(विपत्रिता) [१२]

वैदिक-युगे या नारी महीयसी महिला, अद्य युगे सा यौतुक-वेदिकायामाहुति-र्विचार्यते । नारी-मर्यादा नितरां सङ्कट-परिवेष्टिता । “यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः” [13] इति धर्मशास्त्रीयं मनु-वचनमाधुनिकता-ग्रस्तस्य मानवस्य व्यस्ते जीवने निरर्थकं सञ्जातम् । वैवाहिक-वातावरणं परस्पर-विश्वासहीनत्वात् वैमनस्यं वर्धयति, जन-समाजं च दूषयति । नारी-पुरुषयोश्चक्र-द्वय-रूपयोः समाज-रथ-चालने सम-भूमिका वर्त्तते । परन्तु नारी-निर्यातना-धर्षण-हत्याद्याः अकथ्य-घटनाः साम्प्रतिकं मानव-जीवनं कलङ्कितं कुर्वन्ति । रुदती विधवा चितानलं प्रति बलादेव नीयते । अवमानिता सीता चीत्करोतीति कविना नारीजीवनस्य असहायत्वं व्याकुलत्वं च वर्णितम् ।

॥ ५ ॥
राष्ट्रस्य शासन-क्षेत्रे विशृङ्खलता-वशाज्जन-जीवनमपि विशृङ्खलं भवति । ‘यथा राजा तथा प्रजा’ इति यत् ज्ञायते तत् सत्यमेव । सुशासनात् प्रजा-जीवनं सुख-शान्तिमयं राजते । दुःशासनात् तु जीवने चारित्रिक-स्खलन-कालुष्य-दुराचरणादिकं समायाति । प्रस्तुते गीतिकाव्ये कविना श्रीरथेन आधुनिकी राजनीतिकी स्थितिः कलुषिता इति वर्ण्यते । न कोऽपि आन्तरिकतया सेवा-व्रते नियोजितः परिलक्ष्यते । स्वार्थ-साधकैः नेतृजनैः परस्पर-भेद-भावनाया बीजं रोप्यते जन-समाजे । न्यस्त-स्वार्थे कार्ये ते तत्पराः भवन्ति, परन्तु विषाद-ग्रस्तस्य देशस्य चिन्तामपि न कोऽपि कुरुते । युवक-वर्गस्य निस्सीमं नैराश्यं समस्तामुच्चादर्श-भावनां कदर्थयति ।

सेवा-नाम्ना शासक-वृन्दैः सुतरां विधीयते जन-शोषणं स्वपक्ष-तोषण-पोषणं च । राजनीति-श्मशानेषु के कथं कुत्र वा क्रन्दनं कुर्वन्ति, न कोऽपि जानातीति कविः प्रकटयति दुःखाशयम् । लोकतन्त्रानुरोधः परेषां कृते भवति, किन्तु स्वकीये गृहे दास-प्रथा समाश्रियते । यत्र शान्तिः संदृश्यते, तत्र विध्वंस-बीजं समायोज्यते । जन-संसदि सर्वत्र विशृङ्खलता दृष्टि-पथमारोहति । राजनीत्याः कालुष्य-पूर्णता सर्वं सदाचारं बहिष्करोति । अतः कविः समुल्लिखति :-
“ जन-संसदि संवाद-हीनता-
विभीषिका विहसति नवोदिता,
अधीति-बोधाचरण-संहिता
राजनीति-विषदंश-मूर्च्छिता ॥ ”
(पाहि मुकुन्द हरे) [१४]

रूपक-माध्यमेन कविः राजनीति-वशात् जन-जीवनस्य विपर्यस्ततां चित्रयति निम्नोक्त-रूपेण :-
“ राजनीति-संयोजन-नियमित-सारिका-शुक-पञ्जरे,
गोमायु-संहति-सिंह-गर्जन-जर्जरित-दिक्‌कुञ्जरे ।
चीयते वचनीयता
तिमिर-धन-कमनीयता ।
अनृत-वागभिनन्दनं
विषधरावृत-चन्दनम् ॥ ”
(उटजं भवतु) [१५]

राजनीतिः सुनीतिं परित्यज्य दुर्नीतिं भजते । रक्षकाणां भक्षकत्वं प्रख्यापयन् कविः राष्ट्रस्य दुःशासनं प्रति अङ्गुलिं निर्दिशति । राजनीति-संयोजनेन निर्मिते शुक-सारी-पिञ्जरे शृगाल-यूथं सिंह-गर्जनं कुरुते । प्रतिदिशं दिग्गज-मानसं प्रकम्पते । अपयशः प्रसरति । प्रजाकोषस्थ-वित्त-हरणं प्रबलं चलति । मिथ्या-वचनानि सादरमभिनन्दनमर्हन्ति राजनीति-परिसरे इति कविः दैन्यावस्थां निरूपयति आधुनिक-जनजीवनस्य ।

॥ ६ ॥
वैज्ञानिक-स्थिति-दृष्ट्याऽपि कविना जीवनस्य विपर्यस्त-भावः सम्प्रदर्शितः । आधुनिक-युगे दूरदर्शन-सङ्गणक-यन्त्रादीनां महती उपादेयता समनुभूयते । तथापि मनुष्य-कृत-विभीषिकया लोक-जीवनं व्याकुलतामापन्नम् । शिशोः करे बन्धुक-क्रीडनकं धार्यते । पदे पदे मारणास्त्र-प्रयोगात् आतङ्कवादः सर्वेषां हृदयं भाययति । पारमाणविक-विस्फोटकादिभिः देश-देश-मध्ये केवलमस्त्र-प्रतियोगिता संदृश्यते । युद्ध-विभीषिकया निरीह-जनानां प्राणहानि-द्वारा अशान्तिः परिव्याप्ता । बाहुबल-धनबल-प्रहरण-बलादिभिः एकं राष्ट्रमपरस्य आनुगत्यं कामयते । यान्त्रिक-सभ्यता केवलं भौतिक-सुख-भोगं प्रयच्छति, परन्तु परस्पर-सौहार्दं दूरीकरोति । यान्त्रिक-तत्त्वैः मानव-जीवनं सङ्कट-परिग्रस्तं सञ्जायते ।


क्रूर-कर्मकारिणां रक्त-पिपासूनां विवेकहीन-कार्य-वशात् मानव-जातिं प्रति विपत्-पतनं सम्यगनुभूयते । दानविकमाचरणं बहुशः परिव्याप्तम् । स्वीये गृहेऽपि जनाः असुरक्षिताः । नगर-श्रीः विजन-मार्गे विलापं वितनोति । वैज्ञानिक-पद्धत्या समुद्भावितैः मारणात्मकैः बहु-प्रहरणैः मानव-जीवनं नितरां विपत्ति-सङ्कुलं सञ्जातम् । आधुनिक-यन्त्र-युगस्य भयाकुलत्वं सूचयन् कविः जीवनस्य वैवश्यं नैराश्यं च प्रकाशयति । आततायिनामाक्रमणं सर्वं जीवनं भीतत्रस्तं कुरुते । मृत्यु-शङ्काकुलं जीवनं शोचनीयं संवृत्तम् । विश्व-शान्ति-नाम्ना बहु-मारणास्त्र-निर्माण-भूमिका प्रवर्त्तते । परोपकार-भावनाच्छादिता नृशंसता निश्शङ्कं नॄत्यं कुरुते । जय-पराजयौ रण-भूम्यां मानवत्व-विवर्जिते जीवने अद्य निराश्रितौ । मानवतायाः हननं येन कृतम्, तं वर्वरं वराकी नागासाकी परिचिनोति । पुनरपि असौ सर्पः फूत्कारं करोति । विज्ञान-युगे यदा मानवेन चन्द्रमण्डले पदार्पणं कृतम्, समग्रं विश्वं सविस्मयं हर्ष-विह्वलं जायते, परन्तु वर्ण-भेद-नीतिः चेतनां विदीर्य प्राणि-जीवनं व्यथयति । वैज्ञानिक-युगस्य दारुणत्वं प्रतिपदं समनुभूयते । एवंरूपां दुर्दशां निरीक्ष्य कविः कथयति :-
“ पर-देशापहरणानुरक्तिः
सुदूराश्रिता मारक-शक्तिः ।
कुरुतेऽखिल-वैज्ञानिक-तन्त्रम्
केवल-दुरुपयोग-परतन्त्रम् ।
विनाश-काले सति विपरीता
बुद्धिः प्रभवति नात्म-दर्शने ।
प्रतिदिनमुदयति सविता गगने ॥ ”
(सविता गगने) [१६]

॥ ७ ॥

प्रकृति-मानवयोर्मध्ये आन्तरिक-सम्पर्को निबिड़ो विद्यते । परन्तु आधुनिक-जन-जीवनमेतादृशं जटिलं संवृत्तम्, यत् मानवः यस्मात् कारणात् स्वं जीवनं धारयितुं समर्थः, तं निसर्गमेव विकलयति नितराम् । आधुनिक-मानवः यन्त्र-युग-प्रभावात् प्रकृत्याः सन्तुलने विकृतिं प्रापयति । विविधः प्रकृतिक-विभावाः श्रीरथस्य गीतिकासु स्थानं समवाप्ता । परोपकारिणी प्रकृतिः स्वभावानुसारं तथैव वर्त्तते । अस्ति अनन्तमाकाशं पूर्ववत् , वसुन्धराऽपि पूर्ववत् । परन्तु आधुनिकतायाः परिवेशे मानव-जीवनस्य गतिरन्वहं भिन्न-रूपा परिलक्ष्यते । कवे-र्लेखन्याम् :-
“ जीवन-गतिरनुदिनमपरा
तदेव गगनं सैव धरा ॥ ”
(तदेव गगनं सैव धरा) [१७]
कवेः कृतौ प्रभात-पवनोल्लसिता लीलामयी भ्रमर-विलसिता लता अकल्पितेन उल्का-पातेन विदलिता सती स्वीयं भाग्यं निन्दति । पूर्वदिशा-मुखं व्याकुलतां भजते । सूर्यः सहस्रांशुः सन् ग्रहण-ग्रस्त इव प्रतीयते । पृथिव्यां कलङ्किता छाया संव्याप्ता । “मलिनतामयते” इति गीतिकायां प्रकृत्याः एतादृशी दुरवस्था सावलीलं वर्णिता कविना । जीव-जन्तूनां मारणम्, औषधि-प्रदूषणादिकं च मानव-कृतं दुष्कृतमेव । आधुनिक-जीवनस्य दुर्गतिं परिलक्ष्य कविः काव्य-शैल्या प्रकाशयति :-
“ विपत्रितेयं जीवन-लतिका
केवल-कुटिल-कण्टकाकुलिता ।
दूरे कुसुम-कथा
सूर्ये तपति तमिस्रा प्रभवति
भवति नयनमयथा ॥ ”
  (विपत्रिता) [१८]

आन्तरानुभूतीनां हृद्गत-भावानां मधुर-चित्रणमपि कवे-र्गीतिकासु रमणीयं दृश्यते । उषा-कालादारभ्य विभावरी-पर्यन्तं निरन्तरं यः कालो भ्रमति, तस्य बिम्बानुबिम्बाकलितं चित्रणम्, तथा तेन सार्धं मानव-जीवनस्य आभ्यन्तर-भावानां सुसमन्वयः कवेः सदुक्ति-माधुर्यं वितनोति । कविः कथयति :-
“ चैतन्यानुगतोषसि विजने
मम नयनोपवने,
तुषार-लेखानुदिनं विलिखति
तव मुकुलित-नयने ॥ 


स्थगयति तव सीमान्तारुणिमा
तरलित-तिमिरं गगनमनन्तम् ।
दिशि दिशि नीरवता-तनिमानं
विदलति सहसा विहग-कूजितम् ।
उदयति तव सिन्दूर-बिन्दुरिव
सविता चिति-गगने ॥ ”
  (तव मुकुलित-नयने) [19]


॥ ८ ॥
कवि-श्रीरथेन आधुनिक-जन-जीवनस्य व्याकुलता यद्यपि भूरिशो वर्ण्यते, तथापि आशावादस्य दिग्दर्शनेन स सन्तप्तस्य मानव-जीवनस्य शान्ति-विधान-निमित्तं समाधानं सूचयति । भारतीय-भावा असन्तुलित-जीवनस्य सुधारणार्थं समर्थाः सन्ति । मानविकता भारतीय-संस्कृतेः परमो धर्मः । वसुधैव कुटुम्बकमिति भावो विश्वजनानां परस्परं भ्रातृ-सम्बन्धं द्योतयति । संस्कृत-संस्कृत्योः अभिन्न-सम्पर्कं प्रतिपादयता कविना राष्ट्रस्य ऐक्य-सुप्रतिष्ठायै देववाण्याः आवश्यकता प्रदर्शिता । भारतवर्षे एक-सूत्रेण भारतीयतायाः संस्थापनार्थं भारत-भारतीरूपं संस्कृतमेव प्रधान-साधनम् । मानव-जीवनस्य विषाद-ग्रस्तत्वेऽपि आशा-किरणं प्रकाशयन् कविः समुद्घोषयति :-
“ नैराश्यं न भजतां भारतम्
वितरति धैर्यं विपदि संस्कृतम् ।
यदा यदा नैतिकता नश्यति
रक्षति मानवता-हित-सत्यम् ॥ ”
(नवजीवन-संस्कार-महत्त्वम्) [२०]

सततं हित-साधकस्य संस्कृतस्य विश्वजनीनत्वं बोधयन् कविः प्रथयति :-
“ विश्वमेकं भवतु नीड़ं शान्ति-पदमिति मन्वती
जयति संस्कृत-भारती ।
पूर्व-पश्चिम-दक्षिणोत्तर-दिग्वलय-लीलावती ॥ ”

(जयति संस्कृत-भारती) [२१]

नैतिक-शिक्षायाः प्रवर्त्तनम्, स्वदेशीयाचार-संहितायां जनानामान्तरिकी श्रद्धा, सुसंस्कार-ग्रहणम्, चारित्रिक-समुत्कर्ष-विधानाय मूल्यबोध-भित्तिक-शिक्षा-पद्धतिः, सेवात्मक-कर्म-सम्पादनं चेत्यादिकं सर्वमेव मानवजीवनस्य सार्थकत्व-प्रतिपादन-निमित्तं जगति नितान्तमावश्यकम् । अतः कविः कथयति :-
“ भारतीय-संस्कृति-मञ्जूषा
प्रतिनव-युग-संस्कार-विभूषा ।
नवयुगोचिता मनुज-संहिता
विलसतु रुचिरतरा ॥ ”
(तदेव गगनं सैव धरा) [२२]

उपसंहार-रूपेण एतत् वक्तुं पार्यते यत् मानवतायाः या अस्मिता विद्यते, तस्याः अभ्युदय-साधनार्थं सदाचार-संहिता एव मूल-मन्त्र-दीक्षा । श्रीरथस्य काव्ये तत्त्वमिदं सुप्रतिपन्नम् । वास्तव-घटनानां काव्य-रूपायने पृष्ठभूमिः सामाजिकी एव । गीत्याकारेण अत्र वस्तु-समुपस्थापने काव्य-दोषादीनामवकाशो नास्ति । संस्कृत-गीतिकाव्य-परम्परायां श्रीरथस्य महदिदं सारस्वतमवदानं सचेतसां स्मरणीयमेव ।
* *


पाद-टीका :

[१] ‘तदेव गगनं सैव धरा’ गीतिकाव्यम्,
[रचयिता श्रीनिवास-रथः], राष्ट्रिय-संस्कृत-संस्थानम्, नवदिल्ली, १९९५.

[२] तत्रैव, पृष्ठा - 117.

[३] मनुस्मृति: (१/१०८), पृष्ठा - 32.
[संपादक - पण्डित हरगोविन्द शास्त्री]
चौखम्बा संस्कृत सीरीज आफिस, वाराणसी, 1970.

[४] तत्रैव, (8/15), पृष्ठा - 378.

५] मम्मटाचार्य-विरचितः काव्यप्रकाशः (१/२, वृत्ति), पृष्ठा - ५.
[व्याख्याकार डॉ. सत्यव्रत सिंह], चौखम्बा विद्याभवन, वाराणसी, १९७३.

[६] ‘तदेव गगनं सैव धरा’, पृष्ठा - 113.

[७] तत्रैव, पृष्ठा - 91.

[८] यजुर्वेद-संहिता (7/14), [ सं पण्डित एस्. डी. सातबलेकर]
स्वाध्याय मण्डल, पारड़ी, १९४९.

[९] मनुस्मृतिः. (2 / 20), पृष्ठा - 40.

[१०] ‘तदेव गगनं सैव धरा’, पृष्ठा - 109.

[११] तत्रैव, पृष्ठा - 85.

[१२] तत्रैव, पृष्ठा - 129.

[१३] मनुस्मृतिः (३/५६), पृष्ठा - 113.

[१४] ‘तदेव गगनं सैव धरा’, पृष्ठा - 125.

[१५] तत्रैव, पृष्ठा - 93.

[१६] तत्रैव, पृष्ठा - 133.

[१७] तत्रैव, पृष्ठा - 4.

[१८] तत्रैव, पृष्ठा - 129.

[१९] तत्रैव, पृष्ठा - 155.

[२०] तत्रैव, पृष्ठा - 41.

[२१] तत्रैव, पृष्ठा - 33.

[२२] तत्रैव, पृष्ठा - 7.
* * *

[Published in ‘Drik’ ( Sanskrit Journal) Vol -21, Jan-June 2009, pp. 35 - 43.
of Drig Bharati, 1/32, MIG Avas Vikas Colony,Yojana-3, Jhusi, Allahabad, 

Uttar Pradesh, India. ]

This paper was presented and appreciated in All India Oriental Conference (41st Session) 
held at Sri Jagannatha Sanskrit University, Puri during 14-16 December 2002.
= = = = = = = = =


No comments: