Tuesday, July 12, 2011

Sanskrit Song: Śiśu-Gītikā: ‘शिशु-गीतिका’: Dr.Harekrishna Meher

Śiśu-Gītikā (Sanskrit Song)
Lyrics and Tuning by : Dr. Harekrishna Meher   
(Extracted from ‘Mātŗigītikāñjalih’ Kāvya)
* * * * *   

‘शिशु-गीतिका’    
गीत-रचना तथा स्वर-संयोजना : डॉ. हरेकृष्ण-मेहेरः     
(‘मातृगीतिकाञ्जलिः’- काव्यात् गृहीता)
= = = = = = = =


पश्य भास्वरं
रूपमैश्वरं
सुकुमारे शिशु-वदने
सुविशद-सुन्दर-रदने ॥
(ध्रुवम्)
*
स्वर्गानन्दं भुवि सत्यम्,
दाम्पत्य-फलं तदपत्यम् ।
प्रेमलता-
प्रफ़ुल्लता
समुच्छला तनु-नदने ।
पश्य भास्वरं
रूपमैश्वरं
सुकुमारे शिशु-वदने ॥ (१)
*
अव्यक्ताक्षर-रमणीयम्,
हसितं मधुरं स्मरणीयम् ।
कोमलता
निर्मलता
विलसति दशनच्छदने ।
पश्य भास्वरं
रूपमैश्वरं
सुकुमारे शिशु-वदने ॥ (२)
*
सरस्वती मधु झङ्कारम्,
तनुते सुललितमविकारम् ।
सुदिव्यता
पवित्रता
नन्दति मन्दं गदने ।
पश्य भास्वरं
रूपमैश्वरं
सुकुमारे शिशु-वदने ॥ (३)
*
अलक्ष्य-लब्धं त्वनधीतम्,
रुदिते मुदिते सङ्गीतम् ।
निश्छलता
चञ्चलता
लघु-रूपायित-मदने ।
पश्य भास्वरं
रूपमैश्वरं
सुकुमारे शिशु-वदने ॥ (४)
*
प्रति-प्रतीकं निर्व्याजम्,
रम्यत्वं विभु-रचनाजम् ।
अबोधता
विदग्धता
वसति सुधामय-सदने ।
पश्य भास्वरं
रूपमैश्वरं
सुकुमारे शिशु-वदने ॥ (५)
= = = = = =

(इति शिशु-गीतिका)
[इयं गीतिका प्रायः कहरवा-ताल-मध्यलयेन परिवेषणीया] 
= = = = = = =

English Translation by the Author Dr. Harekrishna Meher
*
Śiśu -Gitika (Song for Child)
= = = = = = = = = = = =

Behold the effulgent form of divinity
in the soft figure of a child,
which is endowed with pure,
white and beautiful teeth. (0)

Verily in the mortal world,
the child forms heavenly bliss,
the fruit of conjugal figures.
In the lucid river
of child’s body, overflows
the cheerfulness of love-creeper. (1)

With indistinct utterance
of words, splendid is the sweet smile
of the child and so an object
of ever-remembrance.
In the lovely lips, there shine
delicacy and lucidity. (2)

Sarasvati, the Goddess of Speech,
spreads her nectareous jingllng,
graceful and faultless.
Auspicious divinity and purity
lightly and delightfully dance
in the utterance of the child. (3)

Music, unread and unknowingly attained,
flows fluently in the cries
and gaieties of the child.
Guilelessness and swiftness really abide
in the child who is rendered
into a miniature form of Cupid. (4)

In every limb of the child,
reigns the guileless comeliness
sprung from the creation
of the omnipresent Supreme Self.
In the ambrosial abode of child’s figure,
abide innocence as well as sagacity.
Behold the effulgent divine form
in the delicate figure of the child. (5)

= = = = = = = = = =

(Extracted from ‘Mātŗigītikāñjalih’ Kāvya of Dr. Harekrishna Meher)
* * * * * 
= = = = = = = 

No comments: