Sunday, July 10, 2011

Sanskrit Song 'Bhārata-Bhāratī-Gītikā' (भारत-भारती-गीतिका)/Dr.Harekrishna Meher

'Song for the Indian Language Sanskrit'
* 'Bhārata-Bhāratī-Gītikā'
Lyrics and Tuning by : Dr. Harekrishna Meher
[From my Original Sanskrit Gītikāvya ‘Mātrigītikāñjalih’ ]
= = = = = = = = = = = = = = = = = = = =
भारत-भारती-गीतिका
गीत-रचना तथा स्वर-रचना : डॉ. हरेकृष्ण-मेहेरः 
(‘मातृगीतिकाञ्जलि:’ - गीतिकाव्यात् समानीता )
= = = = = = = = = = = = 

विजयतां नो मातृभूमी भारतम्,
जयतु भारत-भारती नो
वेदभाषा संस्कृतम्,
लोकभाषा संस्कृतम् ॥ (ध्रुवम्)
*
साङ्गमखिलं वाङ्‌मयं यत्
सर्व-विद्या-शास्त्र-रुचिरम्,
अव्यया सा दिव्य-सम्पत्
सुप्रतिभया भाति सुचिरम् ।
भूतलेऽस्मिन् सभ्यतायाः सारभूतं निःसृतम्,
जयतु भारत-भरती नो वारयन्ती दुष्कृतम् ।
लोकभाषा संस्कृतम् ॥ (१)
*
भाति वाल्मीकीय-रचना
व्यास-सेव्या पावनी सा,
देव-संस्कृति-गौरव-धना
कालिदासोद्‌भावनी सा ।
मानविकता- भव्य-काव्यं भावुकैः समुदाहृतम्,
जयतु भारत-भारती नो विदधती गीतामृतम् ।
लोकभाषा संस्कृतम् ॥ (२)
*
काल-जयिनी कला-रत्‍ना
वर्ण-माल्या सुकल्याणी,
नित्य-नूत्‍ना निःसपत्‍ना 
सर्वदा गीर्वाण-वाणी । 
यशो यस्या विमल-विशदं विश्व-भुवने स्वीकृतम्
जयतु भारत-भारती नो विबुध-मनसां निर्वृतम् । 
लोकभाषा संस्कृतम् ॥ (३) 

शुद्ध-पद्धति- सिद्ध-वेषा 
सुधा-मधुरा पुण्य-धारा
सा हि भाषा-जनन्येषा 
सरस-धन्या सुसम्भारा । 
सपाश्‍चात्त्यै-र्विपश्‍चिद्‌भि- र्मुक्त-कण्ठै-र्व्याहृतम्
जयतु भारत-भारती नो महाजनैः समादृतम् । 
लोकभाषा संस्कृतम् ॥ (४) 

आर्य-धाम्ना समाम्नाता 
सहृदयानां मोदिनीयम्
मुख्य-भाषा सुविख्याता 
शान्ति-समता- बोधिनीयम् । 
देश-संहति- विधौ मैत्री-व्रतं यया सदा धृतम्
जयतु भारत-भारती नो भ्रातृ-भावैः संस्मृतम् । 
लोकभाषा संस्कृतम् ॥ (५) 
= = = = = = = = = = = 
(इति भारत-भारती-गीतिका) 
*
[गीतिकेयं प्रायः दीपचन्दी-तालस्य अथवा रूपक-तालस्य
अथवा कहरवा-तालस्य मध्य-लयेन परिवेषणीया ।] 
* * * * * 

English Translation : 
http://hkmeher.blogspot.in/2012/12/bharata-bharati-gitika-drharekrishna.html
= = = = = = = 
Complete ‘Matrigitikanjalih’ Kavya :
= = = = = = = 


No comments: