Saturday, January 29, 2011

रुचिरं विश्वम् (Ruchiram Viśvam: Sanskrit Song): Dr..Harekrishna Meher

Ruchiram Viśvam (Sanskrit Song)
Lyrics and Tuning by : Dr. Harekrishna Meher
*
(Taken from Sanskrit Kavya *Saundarya-Sandarshanam*)
= = = = = = =
रुचिरं विश्वम्  (संस्कृत-गीतिका)
गीत-रचना तथा स्वर-रचना : डॉं. हरेकृष्ण-मेहेरः
= = = = = = =  

रुचिरम्‌, रुचिरम्‌‍, रुचिरम्‌, 
रुचिरे करणे भुवनं रुचिरम्‌ ।
रुचिरे चरणे गमनं रुचिरम्‌ ॥
 (ध्रुवम्‌)
*
राष्ट्रं रुचिरं रुचिरा धरणी,
धर्मो रुचिरो रुचिरा सरणी ।
सहितं निहितं
रुचिरं विहितं
रुचिराचरणे भवनं रुचिरम्‌ ।
रुचिरे करणे भुवनं रुचिरम्‌ ॥ (१)
*
ग्रामो रुचिरो रुचिरा पल्ली,
रुचिरा काशी रुचिरा दिल्ली ।
अशनं वसनं
रुचिरं हसनं
रुचिरे द्रविणे रसनं रुचिरम्‌ ।
रुचिरे करणे भुवनं रुचिरम्‌ ॥ (२)
*
कन्या तनयो रुचिरा भग्नी,
रुचिरौ पितरौ रुचिरा पत्‍नी ।
रुचिरा सुवधू
रुचिरो बन्धू
रुचिरे वरणे मिलनं रुचिरम्‌ ।
रुचिरे करणे भुवनं रुचिरम्‌ ॥ (३)
*
आस्यं रुचिरं रुचिरं हास्यम्‌,
रूपं रुचिरं रुचिरं लास्यम्‌ ।
अयनं नयनं
रुचिरं शयनं
रुचिराभरणे रचनं रुचिरम्‌ ।
रुचिरे करणे भुवनं रुचिरम्‌ ॥ (४)
*
त्यागो रुचिरो रुचिरा शिक्षा,
प्रीती रुचिरा रुचिरा दीक्षा ।
उचिता शुचिता
रुचिरा रचिता
रुचिरे स्मरणे मननं रुचिरम्‌ ।
रुचिरे करणे भुवनं रुचिरम्‌ ॥ (५)
*
ज्ञानं रुचिरं रुचिरं कृत्यम्‌,
गुरवो रुचिरा रुचिरं सत्यम्‌ ।
भक्ती रक्ती
रुचिरा शक्ती
रुचिरे गिरणे वचनं रुचिरम्‌ ।
रुचिरे करणे भुवनं रुचिरम्‌ ॥ (६)
*
श्रद्धा रुचिरा रुचिरं ध्यानम्‌,
दानं रुचिरं रुचिरं यानम्‌ ।
नीती रीती
रुचिरा गीती
रुचिरे वर्णे कवनं रुचिरम्‌ ।
रुचिरे करणे भुवनं रुचिरम्‌ ॥ (७)
*
सन्ध्या रुचिरा रजनी रुचिरा,
चन्द्रो रुचिरो रुचिरा तारा ।
दिवसो रुचिरो
रुचिरो मिहिरो
रुचिरे किरणे गगनं रुचिरम्‌ ।
रुचिरे करणे भुवनं रुचिरम्‌ ॥ (८)
*
जलधी रुचिरो रुचिरः पोतः,
रुचिरा सरसी रुचिरं स्रोतः ।
पुलिनं नलिनं
रुचिरामलिनं
रुचिरे झरणे प्लवनं रुचिरम्‌ ।
रुचिरे करणे भुवनं रुचिरम्‌ ॥ (९)
*
वृक्षो रुचिरो रुचिरा वल्ली,
विहगो रुचिरो रुचिरा मल्ली ।
पत्रं छत्रं
रुचिरं क्षेत्रं
रुचिरावरणे गहनं रुचिरम्‌ ।
रुचिरे करणे भुवनं रुचिरम्‌ ॥ (१०)
* * *
(इयं रुचिर-गीतिका प्रायः कहरवा-ताल-मध्यलयेन परिवेषणीया ।)
= = = = = =  
Bearing Title *Ruchira-Gītikā*
Published in Sanskrit Journal
“Sanskrita Pratibhā” (Vol. XXI-1),1995, Sahitya Akademi, New Delhi.
= = = = =


No comments: