Monday, January 31, 2011

Daśarūpa-Gītikā (दशरूप-गीतिका) : Harekrishna Meher

Daśarūpa-Gītikā 
(Song for Ten Forms of God) 
Sanskrit Lyrics and Tuning by : Dr. Harekrishna Meher  
(Extracted from ‘Mātŗigītikāñjalih'- Kāvya)  
= = = = =  

* दशरूप-गीतिका * 
गीत-रचना तथा स्वर-रचना : डॉ. हरेकृष्ण-मेहेरः  
(‘मातृगीतिकाञ्जलिः’- काव्यात्‌)  
= = = = =   

‌ॐ जय जय दशरूप हरे !
नमोऽस्तु ते दशरूप हरे !
धर्म-संस्थापनार्थं भुवि ते
चकास्ति चक्रं स्वस्ति करे,
निरस्त-समस्त-शुभेतरे ।
जय जय जय दशरूप हरे !
नमोऽस्तु ते दशरूप हरे !
(ध्रुवम्‌)
*
राक्षस-शङ्ख-विनाशी भगवान्‌,
रक्षसि धातु-र्वेदान्‌ सर्वान्‌ ।
मीन-शरीरो रमसे श्रीमान्‌,
प्रलये वलयित-जलधि-भरे ।
महति निरवधौ सुदुस्तरे ।
जय जय जय दशरूप हरे !
नमोऽस्तु ते दशरूप हरे ! (१)
*
अम्बुनिधौ सुर-दानव-निहितम्‌,
मन्दरमद्रिं वहसि सुविहितम्‌ ।
कूर्मराज ! तव कर्म जन-हितम्‌,
काये कलिते सलिलचरे ।
प्रसन्न-किन्नर-नाग-नरे ।
जय जय जय दशरूप हरे !
नमोऽस्तु ते दशरूप हरे ! (२)
*
सुरक्षिता स्यात्‌ सर्जन-सरणी,
अगाध-नीरधि-मग्ना धरणी ।
शरणं भवतो लभते वरणी,
सुकरं शूकर-रद-शिखरे ।
समर्चिते धृत-चराचरे ।
जय जय जय दशरूप हरे !
नमोऽस्तु ते दशरूप हरे ! (३)
*
प्रह्लाद-मनोह्लादनकारी,
हिरण्य़कशिपो-र्हृदय-विदारी ।
भक्त-कृते त्वं दुष्ट-निवारी,
विहरन्‌ नरहरि-कलेवरे ।
मन्द-निदारुण-खर-नखरे ।
जय जय जय दशरूप हरे !
नमोऽस्तु ते दशरूप हरे ! (४)
*
त्वमवसि वामन ! देव-समाजम्‌,
त्रिपद-मेदिनी-दान-व्याजम्‌ ।
पातयसि बलिं दानवराजम्‌,
विरसं रसातले विवरे ।
त्रिविक्रमे त्वयि पुरस्सरे ।
जय जय जय दशरूप हरे !
नमोऽस्तु ते दशरूप हरे ! (५)

*
भ्रमन्‌ भुवमेकविंशति-वारम्‌,
कुरुषे क्षत्रिय-गण-संहारम्‌ ।
वारयसि सर्व-वर्वर-भारम्‌,
स्वभुजे भ्राजति परशु-परे ।
भैरव-सन्निभ-वीरवरे ।
जय जय जय दशरूप हरे !
नमोऽस्तु ते दशरूप हरे ! (६)
*
सीता-वल्लभ ! रघुकुल-भूषण !
जित-खर-दूषण ! विभी-विभीषण !
तव सुगौरवं रावण-भीषण !
समङ्कितं लङ्का-समरे ।
पापराशिहर-चाप-शरे ।
जय जय जय दशरूप हरे !
नमोऽस्तु ते दशरूप हरे ! (७)
*
नीलाम्बर हे ! प्रलम्ब-दलनम्‌,
यशः प्रशस्यं यमुना-यमनम्‌ ।
दूरं दुरितं याति विगलनम्‌,
मङ्गल-लाङ्गल-मुषलधरे ।
सङ्गत-मध्वरि-मधुस्वरे ।
जय जय जय दशरूप हरे !
नमोऽस्तु ते दशरूप हरे ! (८)
*
शान्तिं कलयति तव कल्याणी,
हिंसा-पशुवध-विरोध-वाणी ।
सुगत ! सद्‌गतिं भजते प्राणी,
करुणा-ममता-प्रेम-झरे ।
भवद्‌-भाव-रस-विभास्वरे ।
जय जय जय दशरूप हरे !
नमोऽस्तु ते दशरूप हरे ! (९)
*
कल्कि-कलेवर ! कर-करवालम्‌,
वहन्‌ पुण्यमय-वह्नि-विशालम्‌ ।
दहसि दुस्सहं दुष्कृत-जालम्‌,
दुर्जन-गर्जन-महाज्वरे ।
कलुषित-कलि-काले प्रखरे ।
जय जय जय दशरूप हरे !
नमोऽस्तु ते दशरूप हरे ! (१०)
*
तनोतु भद्रं चिरन्तनी ते,
शुभानुकम्पा परम-पुनीते ।
हरेकृष्ण-मेहेर-सुगीते,
माधव ! तव भजनावसरे ।
मतिरास्तां त्वयि रमेश्‍वरे ।
जय जय जय दशरूप हरे !
नमोऽस्तु ते दशरूप हरे ! (११)  

* * *  

(इति दशरूप-गीतिका)  
इयं गीतिका कहरवा-ताल-मध्यलयेन परिवेषणीया ।  
= = = = = = =  

English Translation : 
http://hkmeher.blogspot.in/2013/01/dasarupa-gitika-drharekrishna-meher.html 
= = = = 


No comments: