Sunday, November 1, 2009

Poet Manohar Meher : बृन्दाबनरे गो ! (Brundābanare Go)

Brundābanare Go ! (Rāsa Sańkīrttana).
Oriya Song by : Poet Manohar Meher (1885 -1969)
= = = = = = = = = = = = = = = = = = = =

[ Poet Manohar Meher is regarded as 'Gaņa-Kavi' or ' Pallī-Kavi' of Western Orissa 
in the domain of Oriya Literature.]

= = = = = = = = = = = = = = = = = = = =

बृन्दाबनरे गो ! (रास संकीर्त्तन)
ओड़िआ गीत : कवि मनोहर मेहेर (१८८५- १९६९)

(प्रस्तुत गीत 'मनोहर पद्यावळी ' पुस्तकरु गृहीत ।
कवि मनोहर मेहेर पश्‍चिम ओड़िशार 'गण-कवि ' बा 'पल्ली-कबि ' भाबरे ओड़िआ साहित्यरे चर्चित ।)
= = = = = = = = = = = = = = = = = = = = = = = = = =

बृन्दाबनरे गो ! कृष्ण कले रास केळि,
देखि पुलकित तनु ..हुए मही-आळि ॥ (घोषा)

तुळ मास हरि बास ..दिने बनमाळी,
भानु-सुता सङ्गे कले ..निकुञ्जरे मेळि ॥
बृन्दाबनरे गो ! .... (१)

लळिता बिशाखा आदि .घेनि अर्घ्य्यथाळी,
आनन्दरे बन्दाइण .देले हुळहुळि ॥
बृन्दाबनरे गो ! .... (२)

आलट चामर धरि .केते ब्रजबाळी,
कर्पूर चूआ चन्दन .अङ्गे देले बोळि ॥
बृन्दाबनरे गो ! .... (३).

के बर्ण्णि पारिब मुखे .राधा-कृष्ण-केळि,
भिआइछन्ति य़े प्रभु .के पारिब कळि ॥
बृन्दाबनरे गो ! .... (४)

षोळ सस्र गोप-कन्या .रचिले मण्डळी,
दीन मनोहर माखे .चरणर धूळि ॥
बृन्दाबनरे गो ! .... (५)

* * * * * * * * *

('Kārttika Pūrņimā' well-known as 'Rāsa Pūrņimā' is a famous Indian festival 
in which The Pair of Goddess Rādhā and God Krishņa is worshipped by the devotees. 
On this holy occasion, this Song is musically presented in chorus 'Sańkīrttan' with worship 
of Rādhā-Krishņa in several villages of Orissa.)
= = = = = = = = = = = == = = = = = = =

Source : 'Manohar Padyāvalī'
(Anthology of Oriya Lyrical Compositions of Poet Manohar Meher.)
Edited by : Dr. Harekrishna Meher.
First Edition : 1985 Śrī-Rāma-Navamī.
Published by : Sri Narayan Bharasa Meher, Manohar Kavitā Vās, Sināpāli, Orissa, India.
= = = = = = = = = = = = = = = = = = = = = = = = = = = =

Ref : Manohar Padyavali :
*http://www.worldcat.org/search?q=au%3AHarekr%CC%A5shn%CC%A3a+Mehera&qt=hot_author

*http://www.worldcat.org/oclc/40053452&referer=brief_results
= = = = = = = 

Poet Manohar Meher : A Profile :
* * *
Articles on Poet Manohar Meher and his Works :
*
Poems of Kavi Manohar Meher : Blog-Posts :  
= = = = = 

No comments: