Friday, June 26, 2009

Sanskrit Song: Srikrishna-Gitika (श्रीकृष्ण-गीतिका): Dr.Harekrishna Meher

Srikrishna Gitika (Sanskrit Song)
Lyrics and Tuning by : Dr. Harekrishna Meher 
*
[Composed in my self-innovated original new lyrical 
maatraa-metre, which has been named 'Maadhavi']

= = = = = = = = = = 
श्रीकृष्ण-गीतिका 
गीत-रचना तथा स्वर-संयोजना : 
डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = = = 

भज माधवं परमालयम्,
भव-वैभवं सुजनाभयम् ।
रक्षकेशं         केश-वेशं
केशवं शिव-नन्दितं सच्चिन्मयम् ।
भज माधवं परमालयम् ॥
 (ध्रुवम्)
*
शाश्‍वतं परमेश्‍वरं
तमचिन्त्य-रूप-चिरन्तनम् ;
विश्‍वमयमविनश्‍वरं
सन्तापितान्तर-चन्दनम् ।
मङ्गलकरं         शार्ङ्ग-सुकरं
सुर-मुनि-तपो-वेदितं प्रणवोदयम् ।
भज माधवं परमालयम् ॥ (१)
*
साधु-जन-हृद्‌-रञ्जनं
वृन्दावनेन्दुं सुन्दरम् ;
राधिका-नयनाञ्जनं
गोपाङ्गना-रङ्गाधरम् ।
घनश्यामं          पश्य कामं
मधुर-मुरली-नादितं सुभगाशयम् ।
भज माधवं परमालयम् ॥ (२)
*
दुष्ट-कंस-विनाशकं
परिपूत-साचल-जङ्गमम् ;
लोकजननी-नायकं
शयनार्थ-कलित-भुजङ्गमम् ।
भक्ति-तृष्णं विष्णु-कृष्णं
नन्द-यशोदयान्वितं जगदाश्रयम् ।
भज माधवं परमालयम् ॥ (३)
*
दीनबन्धु- जनार्दनं
शरणार्त्त-तमोहरारुणम् ;
मुरारिं मधु-मर्दनं
खल-दर्प-दारण-दारुणम् ।
सर्व-देवं         वासुदेवं
देवकी-गर्भोदितं दैत्यादयम् ।
भज माधवं परमालयम् ॥ (४)
*
धर्म-सङ्कट-हारिणं
द्रौपदी-प्रियधव-बान्धवम् ;
चक्रिणं हित-कारिणं
वैकुण्ठपुर-कण्ठीरवम् ।
अम्बुदाभं        पद्मनाभं
कम्बु-गदादि-मोदितं प्रभुमव्ययम् ।
भज माधवं परमालयम् ॥ (५)
= = = = = = = = = =  
(इयं गीतिका रूपक-तालस्य अथवा दीपचन्दी-तालस्य मध्य-लयेन परिवेषणीया ।) 

(This Śrīkrishņa-Gītikā was published in Music-magazine
“ Sangeet ”
August 1998 Issue, Sangeet Karyalaya, Hathras, Uttar Pradesh.)
= = = = = = = = = = = 

Related Links : 

Svasti-Kavitanjalih (Sanskrit Gitikavya): Dr. Harekrishna Meher : 

https://hkmeher.blogspot.com/2022/07/svasti-kavitanjalih-sanskrit-gitikavya.html

Stavarchana-Stavakam (स्तवार्चन-स्तवकम्) :
Contributions of Dr. Harekrishna Meher to Sanskrit Literature:  
Link :
*
Translated Kavyas by : Dr.Harekrishna Meher :
Link :
= = = = =  
Biodata: Dr. Harekrishna Meher : 

= = = = = 


Tuesday, June 2, 2009

Ādhunika Bhāshā-Sanskāra (Oriya Hāsya Vyangya Poem)

Ādhunika Bhāshā-Sanskāra  
(Original Oriya Hāsya Vyangya Kavitā)
By : Dr. Harekrishna Meher
- - - - - - - - - - - - - - - - - - - - - - - 

(This Poem bears a sense of humour and satire regarding 
some unnecessary and futile attempts made by some so-called scholars 
for reformation of Oriya alphabet, language and usage.)
= = = = = = = = = = = = = = = = = = = = = = = = = = =

आधुनिक भाषा संस्कार 
(ओड़िआ हास्य व्यङ्‍ग्य कविता) 

· डॉ. हरेकृष्ण मेहेर 
= = = = = = = = = = = = = 
 (For convenience of general readers, Oriya letters 
have been shown in Devanāgarī script.)  
= = = = = = = = = = = = = = = = = = = = = = 

श्रीहरिङ्क जिज्ञासारे उत्तरिले देबऋषि
सप्रणति बिनय बचने,
“हे प्रभो ! तुम निर्देशे सबुबेळे
तत्पर मुँ ए बिश्‍व-भुबने ।
भ्रमुँ भ्रमुँ पहञ्चिलि सुप्रसिद्ध उत्कळ राइजे,
तुमे य़हिँ जगन्नाथ दारुब्रह्म
श्रीपुरुषोत्तम रूपे करिअछ बिजे ॥

उत्कृष्ट कळा साहित्य संस्कृतिर देश ए बिराट,
आधुनिकतार नामे एबे किन्तु अनेक बिभ्राट ।
बाजनीतिर डिण्डिम बाजे निति, गर्जे घड़घड़,
कळा नामे कळा कार्य़्य केते केते,
रहिछन्ति कळाकार एथि बड़ बड़ ॥

चालिअछि अपरूप साहित्यर महारस केळि ;
हातीर पिठिरे बाघ बसिअछि गर्बे,
बाघर पिठिरे बसि मे‍एँ मे‍एँ करुअछि छेळि ।
भाषार संस्कार नामे दळे महापण्डित अतर्च्छा,
बिकृत छाञ्चे ओड़िआ लेखिबाकु भिड़ि निज कच्छा
मध्ये मध्ये टुङ्गारन्ति मुण्ड,
देखाइ बड़पण्डाङ्क सदर्प पाहुण्ड ।
बाटमारणा चालिछि अर्थ सह पदार्थर
आश्‍चर्य़्यर कथा नुहे बहु कार्य़्याळये,
भाषा-बिभागरु पुणि बर्ण्णर बाट-मारणा
देखि मन मज्जिला बिस्मये ॥

‘ य़ुक्ताक्षर केते पूर्ण्ण लुप्त करि बर्ण्ण-माळिकारु,
शून्य अनुस्वार य़ोगे ता भरणा करिबा सुचारु ।
तालब्य ‘श’ मूर्द्धन्य ‘ष’ बहिष्कृत करि तार स्थाने,
दन्त्य ‘स’ लेखिबा एबे आधुनिक संस्कार बिधाने ।
‘ब’ ‘व’ दुइ बर्ण्ण मध्युँ ‘व’ कु निर्बासे पठाइ
केबळ बर्ग्य ‘ब’ रखि चळाइबा काम ;
‘जाग’ ‘य़ाग’ सम करि रखिय़िबा कीरति सुनाम ।
पाणिनिङ्कु पाणि पिआइबा
ब्याकरण अकारण ता नियम सबु गुळि मार,
समस्ते लेखिबे आम्भे य़ेमन्त लेखिबा,
बर्ण्णधार आम्भे परा भाषा-कर्ण्णधार ॥’ –

एमन्त बिचारि थोके सम्बादपत्र-मानङ्के
लम्बा लेखा कुन्थिले अनेक ;
किन्तु आउ दळे तहिँ चिन्ता करि
य़थासाध्य मन्थिले बिबेक ।।

लोके एहिपरि निज भाषा प्रति कले ब्यभिचार,
‘दाश’ ‘दास’, ‘आशु’ ‘आसु’, ‘बश’ ‘बस’
न थिबटि भेदर बिचार ।
‘अश्‍व' माने ‘अस्व’ हेबे, ‘ज्वर’माने ‘ज्‌बर' हेबे,
‘शङ्कर’ ‘सङ्कर’ हेबे, ‘श्‍वजन' ‘स्वजन’ हेबे,
‘अक्ष’माने ‘अक्‍स’ हेबे, ‘बक्ष’माने ‘बक्‍स’ हेबे, 

‘इंलण्ड’ परि ‘पण्डा’माने ‘पङ्ग्‍ड़ा’ हेबे,
‘लण्डा’माने ‘लङ्ग्‍ड़ा’ हेबे,
शून्यमाने घूरुथिबे नयन आगरे ;
ए दशारे बर्ण्णराशि ‘भाषि भाषि’ ‘भासि भासि’
झासिबे निज सर्बाङ्ग बङ्गोपसागरे ।
साहित्य-भण्डारे देखि भाण्डामि एमन्त,
स्थान तेजि अर्थमाने हेबे हन्तसन्त ॥’

एहा चिन्ति लक्ष्य भेदि
भाषार सुरक्षा लागि सफळाबकाशे,
बहु प्रतिबाद-पक्षी टाण थण्टे
उड़िले से ओड़िशा-आकाशे ।
देखि ताहा उद्दाम से आधुनिक-संस्कारी पण्डिते,
अपचेष्टा पण्ड जाणि बसिगले
मुण्ड जाकि य़ेसने लण्डिते ॥”
*
प्रश्‍न कले बिष्णु पुणि,
“ हे भकत-शिरोमणि !
ए‍इटा त भारतीङ्क व्यापार बिभाग;
ताङ्क दायित्वरे ताहा थिला किन्तु
कले कि से पद परित्याग ?”

निबेदिले सुर-मुनि,
“ कि बर्ण्णिबि आहे बिश्‍वप्राण !
रक्षक भक्षक हेले समाजर हेब कि कल्याण ?
भारती-देबीङ्क गढ़ि अशालीन आधुनिका मूर्त्ति
आधुनिक भक्त केते करुछन्ति फुर्त्ति,
नाम-मात्र पूजा समारोहे ;
चिन्तित हो‍इले तहिँ देबी स्वयं मोहे ।

बो‍इले – ‘छाड़िलि एहि भाषार ब्यापार,
बिशृङ्खळा सबु क्षेत्रे हेला सीमा पार ।
आजि सबु कळुषित अहमिका-भरा कुसंस्कारे,
बस्तुबादी ए मणिष निज रूप चिह्नि बि न पारे ।
भाषा साहित्य संस्कृति देशर गौरब ;
ताहारि दूषण पाइँ अपचेष्टा करुछि मानब ।
ओड़िआ अण-ओड़िआ थिले केते ओड़िशार सुय़ोग्य सन्तान,
स्वतन्त्र प्रदेश गढ़ि भाषार सुरक्षा करि
रखिगले ओड़िआ सम्मान ।
आजि किन्तु ओड़िआङ्क दायाद कि नेइछन्ति दीक्षा,
भाषा-मर्य़्यादा हरणे
निज राज्ये दिअन्ति कि शिक्षा ?
साहसी कळिङ्ग बीरे नुहन्ति बाळुङ्गा;
बिकळाङ्ग करुछन्ति मातृभाषा किपाँ
ए कि नीति निज घर-भङ्गा ?
तथापि मो उपासके रहिछन्ति,
म्लान हेब नाहिँ केबे भाषार महत्त्व ।
सेमानङ्क हस्ते कलि न्यस्त सेहि साहित्यर तत्त्व’ ॥”

देबर्षि-बदनुँ शुणि स्वस्ति-बाणी एते
आश्‍वस्ति लभिले तहिँ प्रभु भगबान ।
ब्यकत कले सुमने, “ हे भकत-बर !
य़ाहा हे‍उ उत्कळर रहिछि सम्मान ।
शिक्षित सभ्य बोलाइ आजिर ए मणिष-समाज,
अनेक अकार्य़्य पछे करुथाउ
मानसरु तेजि सर्ब लाज ।
मो नामे अण्डा-दोकान, मद्याशाळा, चपल-बिपणी
इच्छामते खोलु पछे,
तार किछि गुरुत्व न गणि,
सहिय़िबि सकळ दुर्नाम ।
‌पप्‌-नामे पाप-नृत्ये डिआँडेइँ
थोके किछि करन्तु ब्यायाम ॥

राधाकृष्ण-प्रेम नामे

मनइच्छा नाना अशाळीन
गीत प्रसारि हुअन्तु

आउ केते महानन्दे लीन ।
पुरस्कार आशे बहु चालिथाउ साहित्यिक हाट,
देखि ए घटणामान हेउथाउ मानस उच्चाट ।
तथापि बिद्यार्थीबृन्द न हुड़न्तु बाट,
भाषा साहित्य रक्षणे दक्ष थाउ सारस्वत थाट ॥

भाषार मर्य़्यादा क्षुण्ण न हेउ ए
आधुनिक मानव जगते,
उत्कळरे भारतीय संस्कृतिर
सुप्रतिष्ठा रहिब निरते ।
कळिय़ुगर महिमा देखि देखि
दारु-देहे करुछि प्रतीक्षा ।
य़थासमये नेबि मुँ महाकाळ अबतार दीक्षा ॥”

तहुँ श्रीमुखे उच्चारि
‘जय नारायण जय’ बाणी,
प्रणमि प्रभु-चरणे
नेले मुनि उल्लासे मेलाणि ॥
= = = = = = = = = = = = = = = = = =


(This Poem was presented in ‘Hasya –Vyangya Kavi SammilanI’ 
of Kalahandi Utsav on 15-1-2003 and Included in the Book
“Hāsya Vyangya Kavitā Sankalana”, Kalahandi Utsav-2003, Bhawanipatna.
Also Published in “Rutambharā”, Kavita Special- 4, January-June 2005, Jajpur, Orissa.)


* * * * 


Odia Script Image of this Poem : 
= = = = = = = = = = = = = = = 

Page-1 :



































Page- 2 : 

































Page- 3 :

































Page- 4 :





= = = = = = = = 

























= = = = = = = =