Sunday, March 29, 2009

Sanskrit Poem ‘Pradarshanam’ (प्रदर्शनम्): हरेकृष्ण-मेहेर:

Sanskrit Poem ‘Pradarshanam’ (Ostentation)   
By : Dr. Harekrishna Meher    
(Extracted from Sanskrit Kāvya ‘Jīvanālekhyam’)
 = = = = = = = = = = = = = = = = = = = = =  

प्रदर्शनम्
(संस्कृत-कविता)    

रचयिता : डॉ. हरेकृष्ण-मेहेर:
(‘जीवनालेख्यम्’ – काव्यतः)     

= = = = = = = = = = = = = = = = = = = = =   

युगमिदं प्रदर्शनस्य
आत्म-डिण्डिम-वादनस्य,
निम्न-मानस्यापि बहुमान-प्रतिपादनस्य
दग्धाननस्याऽपि प्रसाधन-लिप्त-दीप्त-वदनस्य,
शून्य-गर्भस्याऽपि बाह्य-पूर्णतापादनस्य
शुष्क-वस्तुनोऽपि सरसास्वादनस्य,
निज-दोषाच्छादनस्य जनता-प्रसादनस्य
आधुनिकता-नाम्ना रिक्त-मानसोन्मादनस्य ॥

विज्ञापनमेवाधुनिक-जीवन-दर्शनम्,
चित्रादौ सर्वत्र कामिनी-गात्र-प्रदर्शनम्
दन्त-धावने तैल-मर्दने
सुकुमार-केश-प्रसाधने
फेनकचूर्ण-वसन-प्रक्षालने
मृदु-पानीयादि-सेवने ।
उपवने वने भवने निवासे वा
सर्वथा प्रथिता तृतीय-पुरुषार्थ-सेवा ॥

अहो कीदृशी विड़म्बना !
रीतिरन्तस्सार-विहीना बाह्याडम्बर-सम्पन्ना,
तारुण्योद्‌भ्रान्ति-भरणी
कृत्रिम-रामणीयक-धारिणी
किङ्कर-कारिणी क्षणसुख-स्खलित-सरणी
कलित-कामाङ्क-किङ्‌किणी ॥

वित्तोपार्जन-लुब्धा मदोन्मादा
समुज्झित-महिलार्य-मर्यादा
त्यक्त-पात्रता दूरमपाकृत-त्रपा
सचापलं स्वल्पाम्बराबिम्बित-क्षपा
समुद्दीपन-भङ्‍ग्या दर्शित-स्वाङ्गा
उद्दण्द-नर्त्तन-रङ्ग-प्रकटितापाङ्गा ।
क्व इत्थमुच्छृङ्‍खला समुच्छला
विपर्यस्ता निरस्त-निरिङ्‌गिणी ?
क्व वरेण्या पुण्य-जला
भारत-सङ्गता गङ्गा सुर-तरङ्‌गिणी ?

अरे त्वमसि खलु नरोत्तमः

दिशाऽनया तत्र खलु मा स्म गमः ।
दृश्यते यत्र चित्त-विचालन-चित्रम्
निक्षिप्यते ध्वान्त-कूपे सर्वं सच्चारित्रम्,
ध्रियते स्वात्म-सम्मानोन्मूलनं खनित्रम्,
क्रियते सामाजिक-पर्यावरणमपवित्रम् ।
तनोषि सगर्वं चार्वाक-पुरुषार्थम्
निर्बाधं साधयसि स्वाधीनं स्वार्थम्,
निमज्जयसि समाजमधोगति-पयोनिधौ
स्वकीय-क्षुद्र-द्रविण-द्रवण-स्वाद-विधौ ॥

नाभिजानासि किं जीवनस्य मूल्यम् ?
परिहर्त्तव्यं सत्वरं वित्त-सत्त्व-लौल्यम् ।
चिन्तय संस्कृति-कथाम्
भारतीय-गौरव-गाथाम्,
रचय प्राच्य-रमणीयताम्
समर्चय सदाचार-वर्चसा मानवताम् ।
नन्दय स्वान्तं विश्व-हिताय
निनादितानिन्दित-दुन्दुभिः,
समुज्ज्वल-शान्ति-शीतलतां विधाय
विविध-सुन्दर-सत्कर्मेन्दुभिः ॥
* * * * * * *   


(Published in “ Sanskrita-Mañjarī ”, 
October-December 2008 Issue,  pp. 22 – 24,
Delhi Sanskrit Akademi, Jhandewalan, Karolbag, New Delhi -110005.)

* * * 
‘Jivanaalekhyam’ Kavya : Link :
= = = = = = 

Saturday, March 21, 2009

Sanskrit Poem 'Pariņayābhinandanam' (Best Wishes for Wedding)


Pariņayābhinandanam (Best Wishes for Wedding)
Sanskrit Poem by : Dr. Harekrishna Meher
(Extracted from ‘Pushpāñjali-Vichitrā’ Kāvya)
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - -
परिणयाभिनन्दनम् (संस्कृत-कविता)
रचयिता - डॉ. हरेकृष्ण-मेहेरः
( ‘पुष्पाञ्जलि-विचित्रा’- काव्यतः )
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - -
प्रभोः प्रसादैः सहिता सुसम्पदा
शुभानुकम्पा परिपातु दम्पती ।
श्रियं समृद्धिं च सदा ददातु वै
प्रसन्नतां सन्निधि-सङ्ग-मङ्गलाम् ॥ [१]
*
प्रकृत्या पुरुष-योगाद् विश्‍व-सृष्टिः प्रवर्त्तिता ।
सामाजिकी प्रक्रियैषा विधीयते वयःक्रमे ॥ [२]
*
वेद-कालात् समारभ्य महत्येव सुवर्णिता ।
गृहस्थाश्रम-धर्मस्य प्रशंसा धर्मशास्त्रिभिः ॥ [३]
*
वरस्यायुष्मतः पुण्यं पाणिग्रहण-मङ्गलम् ।
आयुष्मत्या सुकन्यया विधानं तु प्रजापतेः ॥ [४]
*
स्नेह-श्रद्धा-सुसम्मान-भक्ति-वात्सल्य-भूषिताः ।
सुसंस्काराः समर्यादा विराजन्तां स्ववेश्मनि ॥ [५]
*
दाम्पत्य-जीवनं भूयात् सौख्य-शान्तिमयं चिरम् ।
परिणयोत्सवे ह्येषा हार्दिकी शुभ-कामना ॥ [६]
*
वसन्ती कान्ता ते सतत-सरसा स्वान्त-सरसि
प्रियायाः सम्प्रीतिः सुचिर-शुचिरस्तु त्वयि मुदा ।
सदिच्छा चास्माकं भवतु भवदाह्लादन-परा
दधातु श्रीधातु-र्नव-विमलतां सौम्य-मिलनी ॥ [७]

* * * *