Thursday, February 19, 2009

Śiva-Tāņđava-Stotram (Devanāgarī and Roman Scripts): Dr. Harekrishna Meher

Śiva-Tāņđava-Stotram 
(रावण-विरचितं शिव-ताण्डव-स्तोत्रम्) 


For Original Sanskrit Ślokas in Devanāgarī Script with
Oriya Translation by Dr. Harekrishna Meher, 

Link : 
* * * 

Śiva-Tāņđava-Stotram  

(Original Sanskrit Ślokas in Roman Script)  
= = = = = = = = = = = = = = = = = =  


Jaţāţavī-galajjala-pravāha-pāvita-sthale
Gale’valambya lambitām bhujańga-tuńga-mālikām /
Đamađ-đamađ-đamađ-đaman-ninādavađ-đamarvayam
Chakāra chaņđa-tāņđavam tanotu nah Śivah śivam // [1]
*
Jaţā-kaţāha-sambhrama-bhraman-nilimpa-nirjharī-
Vilola-vīchi-vallarī-virājamāna-mūrdhani /
Dhagad-dhagad-dhaga-jvalallalāţa-paţţa-pāvake
Kiśora-chandra-śekhare ratih pratikshaņam mama // [2]
*
Dharādharendra-nandinī-vilāsa-bandhu-bandhura-
Sphurad-diganta-santati-pramodamāna-mānase /
Kripā-kaţāksha-dhoraņī-niruddha-durddharāpadi
Kvachid digambare mano vinodametu vastuni // [3]
*
Jaţā-bhujańga-pińgala-sphurat-phaņā-maņi-prabhā-
Kadamba-kumkuma-drava-pralipta-digvadhū-mukhe /
Madāndha-sindhura-sphurat-tvaguttarīya-medure
Mano vinodamadbhutam bibharttu bhūta-bharttari // [4]
*
Sahasralochana-prabhrityaśesha-lekha-śekhara-
Prasūna-dhūli-dhoraņī-vidhūsarāńghri-pīţhabhūh /
Bhujańgarāja-mālaya nibaddha-jāţa-jūţakah
Śriyai chirāya jāyatām chakora-bandhu-śekharah // [5]
*
Lalāţa-chatvara-jvalad-dhanañjaya-sphulińga-bhā-
Nipīta-pañchasāyakam naman-nilimpa-nāyakam /
Sudhā-mayūkha-lekhayā virājamāna-śekharam
Mahākapāli sampade śiro jaţālamastu nah // [6]
*
Karāla-bhāla-paţţikā-dhagad-dhagad-dhaga-jvalad-
Dhanañjayāhutīkrita-prachaņđa-pañchasāyake /
Dharādharendra-nandinī-kuchāgra-chitra-patraka-
Prakalpanaika-śilpini trilochane ratir mama // [7]
*
Navīna-megha-maņđalī-niruddha-durddhara-sphurat-
Kuhū-niśīthinī-tamah-prabandha-baddha-kandharah /
Nilimpa-nirjharīdharas tanotu kritti-sindhurah
Kalā-nidhāna-bandhurah śriyam jagad-dhurandharah // [8]
*
Praphulla-nīla-pańkaja-prapañcha-kālima-prabhā-
Valambi-kaņţha-kandalī-ruchi-prabaddha-kandharam /
Smarachchhidam purachchhidam bhavachchhidam makhachchhidam
Gajachchhidāndhakachchhidam tamantakachchhidam bhaje // [9]
*
Akharva-sarva-mańgalā-kalā-kadamba-mañjarī-
Rasa-pravāha-mādhurī-vijrimbhaņā-madhuvratam /
Smarāntakam purāntakam bhavāntakam makhāntakam
Gajāntakāndhakāntakam tamantakāntakam bhaje // [10]
*
Jayatvadabhra-vibhrama-bhramad-bhujańgama-śvasad-
Vinirgamat-krama-sphurat-karāla-bhāla-havyavāţ /
Dhimid-dhimid-dhimid-dhvanan-mridańga-tuńga-mańgala-
Dhvani-krama-pravarttita-prachaņđa-tāņđavah Śivah // [11]
*
Drishad-vichitra-talpayor bhujańga-mauktika-srajor
Garishţha-ratna-loshţhayoh suhrid-vipaksha-pakshayoh /
Triņāravinda-chakshushoh prajā-mahī-mahendrayoh
Sama-pravrittikah kadā sadāśivam bhajāmyaham // [12]
*
Kadā nilimpa-nirjharī-nikuñja-koţare vasan
Vimukta-durmatih sadā śirahsthamañjalim vahan /
Vilola-lola-lochano lalāma-bhāla-lagnakah
Śiveti mantramuchcharan kadā sukhī bhavāmyaham // [13]
*
Imam hi nityamevamuktamuttamottamam stavam
Paţhan smaran bruvan naro viśuddhimeti santatam /
Hare gurau subhaktimāśu yāti nānyathā gatim
Vimohanam hi dehinām suśańkarasya chintanam // [14]
*
Pujāvasāna-samaye daśavaktra-gītam
Yah śambhu-pūjana-param paţhati pradoshe /
Tasya stirām ratha-gajendra-turańga-yuktām
Lakshmīm sadaiva sumukhīm pradadāti Śambhuh // [15]
* *
( Iti Śrī-Rāvaņa-kritam Śiva-Tāņđava-Stotram Sampūrņam)

* * * 


Siva-Tandava-Stotra : Link :  
= = = = 

No comments: