Friday, January 30, 2009

Sanskrit Song 'Vāṇī-Gītikā' (वाणी-गीतिका): Dr.Harekrishna Meher

Vāṇī-Gītikā (Song for the Goddess of Speech) 
Lyrics and Tuning by : Dr. Harekrishna Meher  
*
(Composed in my self-innovated original new lyrical
maatraa-metre, which has been named
 
'mayī' * वाङ्‍मयी *) 

*
(Extracted from Sanskrit Kāvya ‘Mātrigītikāñjalih’)
= = = = = = = = = = = = = = =   

 वाणी-गीतिका     
रचना तथा स्वर-संयोजना : डा. हरेकृष्ण-मेहेरः    
(‘मातृगीतिकाञ्जलिः'-काव्यतः)   
= = = = = = = = = = = = =  = = 
कवि-जननी त्वं
शतदल-निवासिनी,
भव-शमनी त्वं
सुविमल-सुवासिनी ।
शतदल-निवासिनी ।
सुविमल-सुवासिनी ॥ (ध्रुवम्)
*
हृदि मम शारदे ! रचय निजालयम्,
सुमति-विशारदे ! वितर शुभाशयम् ।
अयि मातः सारदे !
प्रणतिरियं श्रीपदे ।
अघ-दहनी त्वं
जड़-बल-निरासिनी,
प्रोज्ज्वल-विभासिनी ।
कवि-जननी त्वं
शतदल-निवासिनी ।
सुविमल-सुवासिनी ॥ (१)
*
तव कृपया सदा नश्यतु तामसम्,
ज्योतिःसम्पदा दीव्यतु मानसम् ।
भगवति हे सारदे !
प्रणतिरियं श्रीपदे ।
नव-कवनी त्वं
बुध-गल-विलासिनी,
मङ्गल-विकासिनी ।
कवि-जननी त्वं
शतदल-निवासिनी ।
सुविमल-सुवासिनी ॥ (२)
*
त्वमसि सरस्वती कमल-समर्चना,
सुललित-भारती सुमधुर-मूर्च्छना ।
धृत-वीणॆ सारदे !
प्रणतिरियं श्रीपदे ।
सन्मिलनी त्वं
कश्मल-परासिनी,
कोमल-सुहासिनी ।
कवि-जननी त्वं
शतदल-निवासिनी ।
सुविमल-सुवासिनी ॥ (३)
*
न भवतु मे मति- र्विपदि समाकुला,
प्रसरतु मे गति- र्वाङ्‍मय-मञ्जुला ।
जय जय हे सारदे !
प्रणतिरियं श्रीपदे ।
काव्य-वनी त्वं
पेशल-समासिनी,
प्राञ्जल-सुशासिनी ।
कवि-जननी त्वं
शतदल-निवासिनी ।
सुविमल-सुवासिनी ॥ (४)
*
प्रणवमयाक्षरे ! नन्दय सादरम्,
स्फटिक-स्रग्‍धरे ! विन्दय सुन्दरम् ।
दह दुरितं सारदे !
प्रणतिरियं श्रीपदे ।
शं-वहनी त्वं
परिमल-निकासिनी,
पुष्कल-कला सिनी ।
कवि-जननी त्वं
शतदल-निवासिनी ।
सुविमल-सुवासिनी ॥ (५)  
= = = = = = = = =    
(इयं गीतिका प्रायः कहरवा-ताल-मध्य-लयेन परिवेषणीया ।) 
[मालकोश-रागेण स्वर-संयोजिता ।]        
= = = = = = = = = = = = = = =

English Translation by the Author.
*

Vāṇī-Gītikā   
(Song for the Goddess of Speech : Kavi-jananī Tvam)
Lyrics and Tuning by : Dr. Harekrishna Meher
= = = = = = = = = = = = = = =   

(Sarasvatī, the Goddess of Speech and Learning is prayed in this lyric. 
She is also known as the Goddess of Music. She dispels the murk of  
ignorance and spreads the light of wisdom.)
= = = = = = = = = = = = = = =

The Mother of poets thou art.
Thy abode is in lotus.
Thou art pacifier of mundane sorrows.
Thy figure is of pure fair fragrance. (0)
*
O Goddess Sāradā !
Deign to have thy dwelling in my heart.
O Great among the wise !
Please bestow auspicious thoughts on me.
O Mother Sāradā !
This salutation of mine is at thy sacred feet.
Thou art the extinguisher of sins
and the eradicator of inertia.
Thou art splendidly illustrious. (1)
*
May all the darkness of ignorance
vanish for ever by thy compassion.
With the wealth of thy effulgence,
may my mind illume.
O Goddess Sāradā !
My prostration is at thy auspicious feet.
New poesie thou art.
In the mouth of the learned, you shiningly play.
You enhance all kinds of well-being to the people. (2)
*
You’re Goddess Sarasvatī
worshipped with sacred lotuses.
You form very graceful and nice speech.
The sweet mellifluous tune you are.
O Goddess, the bearer of lute !
O Sāradā ! This prostration of mine is at thy holy feet.
You form the assembly of the noble and wise ones.
You’re dispeller of delusion.
Yours is very delicate sweet smile. (3)
*
I pray. Let my intellect never get nonplussed
at the time of adversity.
Let my step splendid with fullness
of speech proceed forward.
O Goddess Sāradā !
Victory to Thee.
This salutation of mine is at thy noble feet.
Paradise of poetical compositions thou art.
With comely word-compounds, you’re embellished.
You’re the preacher of succinct admonitions. (4)
*
O Ye, Goddess in the form of holy letter ‘OM’ !
Kindly gladden me with endearments.
O Ye, adorned with crystal garlands !
Kindly help me attain the beauteous.
O Goddess Sāradā !
Deign to destroy all my vices.
This prostration of mine is at thy sacred feet.
Thou art the pioneer of prosperity and goodness.
Vivid-visioned, thou art the fair-limbed
Goddess with opulent arts.
Thou art the Mother of poets.

* * * * * 

(Thus ends Vāņī-Gītikā)
= = = = = = = = = =
(Taken from the Book ‘Mātŗigītikāñjalih’ Kāvya of Dr. Harekrishna Meher,
Published by Kalahandi Lekhak Kala Parishad, Bhawanipatna, Orissa, in 1997.)


Complete ‘Matrigitikanjalih’ Kavya: 
= = = = = = = = 

No comments: