Friday, September 19, 2008

Vāk-Sūktam ( Incantations of Speech) / H K Meher


Vedic Verses :
Vāk-Sūktam ( Incantations of Speech)
- - - - - - - - - - - - - - - -

वाक्
(ऋग्‌वेदः १० / १२५)

- - - - - - - - - - - - - - - - - - - -
अहं राष्ट्री संगमनी वसूनां
चिकितुषी प्रथमा यज्ञियानाम् ।
तां मा देवा व्यदधुः पुरुत्रा
भूरिस्थात्रां भूर्यावेशयन्तीम् ॥ [३]
*
मया सो अन्नमत्ति यो विपश्यति
यः प्राणिति य ईं शृणोत्युक्तम् ।
अमन्तवो मां त उपक्षियन्ति
श्रुधि श्रुत श्रद्धिवं ते वदामि ॥ [४]
*
अहमेव स्वयमिदं वदामि
जुष्टं देवेभिरुत मानुषेभिः ।
यं कामये तंतमुग्रं कृणोमि
तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥ [५]
*
अहं रुद्राय धनुरा तनोमि
ब्रह्मद्विषे शरवे हन्तवा उ ।
अहं जनाय समदं कृणो-
म्यहं द्यावापृथिवी आ विवेश ॥ [६]
*
अहं सुवे पितरमस्य मूर्धन्
मम योनिरप्स्वन्तः समुद्रे ।
ततो वि तिष्ठे भुवनानु वि-
श्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥ [७]
*
अहमेव वातइव प्र वा-
म्यारभमाणा भुवनानि विश्वा ।
परो दिवा पर एना पृथि-
व्यैतावती महिना सं बभूव ॥ [८]
* * *


VĀK (SPEECH)
(RigVeda 10 / 125)

- - - - - - - - - - - - - - - - - - - - - -
From Original Sanskrit, Translated into English
By : Dr. Harekrishna Meher

- - - - - - - - - - - - - - - - - - - - - -
I'm the supreme empress
and the bestower of prosperity to the devotees.
I'm the omniscient goddess
and the first among the adorable deities.
Gods have borne me in many forms,
me who has entered
in many creatures
and has existed in many places. [3]
*
A person who sees, who takes breath
and who hears the word spoken,
verily eats food through me.
They who do not know this,
also remain by my side.
Listen, O Listener !
For you, I'm speaking some thing
filled with sincere faith. [4]
*
I myself in sooth speak this
which is endearingly accepted
by gods and human beings.
Whomsoever I wish,
I make him powerful;
I make him a creator;
I make him a seer of incantation,
also make him excellently wise. [5]
*
To slay the person
who expresses inimical attitude
towards the hymnal prayer,
I expand the bow for Rudra
by placing his arrow there.
For the worshipper,
I wage battle against the foes.
I've indeed encompassed
all the heavenly region
as well as the mundane world. [6]
*
I've created the father, heaven,
over the head of this earth.
My abode of creation
is in the deep waters of ocean.
From there gradually
I've permeated all the worlds
and have touched the very heaven
with my forehead. [7]
*
Like Wind, I verily blow
holding all the worlds.
Pervading beyond the heaven,
beyond this earth also,
so mighty I do stand
with my own valour grand. [8]
* * *

.

Meghadūta (Uttara-Megha) / My English-Koshali Renderings


Meghadūta (Uttara-Megha)
English & Kosali Translations
By : Dr. Harekrishna Meher
- - - - - - - - - - - - - - - - - - - - - - - -

मेघदूतम् (उत्तर-मेघः)
Original Sanskrit By : Mahākavi Kālidāsa

- - - - - - - - - - - - - - - - - - - - - - - - - - - -
[११०]
श्यामास्वङ्गं चकित-हरिणी-प्रेक्षणे दृष्टिपातं
वक्त्रच्छाया शशिनि शिखिनो बर्ह-भारेषु केशान् ।
उत्पश्यामि प्रतनुषु नदी-वीचिषु भ्रू- विलासान्
हन्तैकस्मिन् क्वचिदपि न ते चण्डि ! सादृश्यमस्ति ॥
*
[११६]
शापान्तो मे भुजग-शयनादुत्थिते शार्ङ्ग-पाणौ
शेषान् मासान् गमय चतुरो लोचने मीलयित्वा ।
पश्चादावां विरह-गुणितं तं तमात्माभिलाषं
निर्वेक्ष्यावः परिणत-शरच्चन्द्रिकासु क्षपासु ॥
* *

Meghadūta (Uttara Megha)
Roman Transliteration of Original Sanskrit
By : Dr. Harekrishna Meher

- - - - - - - - - - - - - - - - - - - - -
[110]
Śyāmasvańgam cakita-hariņī-prekshaņe dŗishţipātam
Vaktracchāyā śaśini śikhino barha-bhāreshu keśān /
Utpaśyāmi pratanushu nadī-vīcishu bhrū-vilāsān
Hantaikasmin kvacidapi na te Caņđi ! sādŗiśyamasti //
*
[116]
Śāpānto me bhujaga-śayanāduttithe śārńga-pāņau
Śeshān māsān gamaya caturo locane mīlayitvā /
Paścādāvām viraha-guņitam tam tamātmābhilāsham
Nirvekshyāvah pariņata-śaraccandrikāsu kshapāsu //
* *

Meghadūta (Uttara-Megha)
(Cloud Messenger, Part - 2)
English Translation By : Dr. Harekrishna Meher
- - - - - - - - - - - - -
[110]
The charm of your limbs I see
in Priyangu creepers.
In the eyes of the frightened Does
I observe your glances.
In the Moon, I find the glamour
of your attractive face.
In the peacock- plumes, beauty
of your hairs I look.
In the thin waves of rivers
I mark the gestures
of your eye-brows.
But alas ! O My Warm-spirited Darling !
Similarity of yours in one place
is nowhere seen together.
*
[116]
The curse befallen on me will end,
when Lord Vishņu, the wielder of Śarńga bow,
will wake up from the bed of serpent.
The remaining four months you please spend
closing your eyes anyhow.
The desires that we have fostered
in hearts during the period
of our long separation,
all we'll fulfil and enjoy soon
in the coming autumn season
at the nights enchanting and effulgent
with the sweet rays of Moon.
* *
मेघदूत (उत्तर-मेघ)
Kosali Translation from Original Sanskrit :
By : Dr. Harekrishna Meher
- - - - - - - - - - - - -
[110]
आगो प्रिय- संगिनि ! तोर्
अंग - लाएबन,
मुइँ प्रियंगु- लता पाशे
कर्‌सिँ दरशन ।
तुइ धरिछु जेन् परकार्
मोहिनी चाहाँनी,
छन्‌छनिआँ हिर्‌नी- आँखि
देख्‌सिँ हेइ ठानि ।
चन्दर् पासे तोर् मुहुँर्
तेज् मन - लोभा,
देख्‌सिँ मजूर्- चन्द्रिकाथि
मुँड़र् बाल- शोभा ।
नदीमन्‌कर् सरु सरु लहरीने,
तोर् भूरु- भंगीके त
देखि पार्‌सिँ मुइँ ।
मातर् हाय् फुलेइ- रानी सजनि !
गुटे ठाने तोर् तुल
काहिँ बि त नाइँ ॥
*
[116]
उठ्‍ले निदुन् नाग-शयन्
महापर्‌भु हरि,
मुक्ति मके मिल्‌बा तेने
शाएप् जिबा सरि ।
चाएर् मास रहेला आरु
सेत्‌कि दिन् पते,
आएँख् मुजि कटे‍इ देबु
समिआ केन्‌सि मते ।
तार् पछे त मिश्‌मा आमे दुइ जन्,
शरत् रुतुर् जन्- उकिआ
उजल् मधुर् राति ।
बिरह बेले जेन् जेन्‌टा भाबिछुँ,
से से इच्छा पूरन् कर्‌मा
प्रेम्- सुखे माति ॥
* *
Meghadūta (Uttara Megha)
Roman Transliteration of Kosali Translation
By : Dr. Harekrishna Meher
- - - - - - - - - - - -
[110]
Āgo priya– sańgini ! Tor
ańga lāebana,
Muin priyańgu latā pāśe
karsin daraśana.
Tui dharichu jen parakār
mohinī cāhānī,
Chan-chaniā hirnī-ānkhi
dekhsin hei ţhāni.
Chandar pāse tor muhur
tej manalobhā,
Dekhsin majūr- candrikāthi
muđar bāla-śobhā.
Nadī-mankar saru saru laharīne,
tor bhūru- bhańgīke ta
dekhi pārsin muin /
Mātar hāe, phulei-rānī Sajani !
guţe ţhāne tor tula
kāhin bi ta nāin //
*
[116]
Uţhle nidun nāga- śayan
mahāparbhu Hari,
Mukti make milbā tene
śāep jibā sari.
Cāer māsa rahelā āru
setki din pate,
Āenkh muji kaţei debu
samiā kensi mate.
Tār pache ta miśmā āme dui jan,
śarat rutur jan- ukiā
ujal madhur rāti /
Biraha bele jen jenţā bhābichun,
se se icchā pūran karmā
prem- sukhe māti //
* *
[ Extracted from published 'Kosali Meghaduta'
of Dr. Harekrishna Meher.
' कोशली मेघदूत ' / डॉ. हरेकृष्ण मेहेर.]
* * *

Samjñāna-Sūktam (Incantations of Unity) / H K Meher


संज्ञान-सूक्तम्
(ऋग्‌वेद: १० / १९१)
* *
सङ्गच्छध्वं सं वदध्वं सं वो मनांसि जानताम् ।
देवा भागं यथा पूर्वे सञ्जानाना उपासते ॥ [२]
*
समानो मन्त्रः समितिः समानी
समानं मनः सह चित्तमेषाम् ।
समानं मन्त्रमभि मन्त्रये वः
समानेन वो हविषा जुहोमि ॥ [३]
*
समानी व आकूतिः समाना हृदयानि वः ।
समानमस्तु वो मनो यथा वः सुसहासति ॥ [४]
*
*

RomanTransliteration of Original Sanskrit
Samjñāna-Sūktam
(RigVeda. 10 / 191 )

*
Samgacchadhvam sam vadadhvam
sam vo manāmsi jānatām /
Devā bhāgam yathā pūrve
samjānānā upāsate // [2]
*
Samāno mantrah samitih samānī
samānam manah saha cittameshām /
Samānam mantramabhi mantraye vah
samānena vo havishā juhomi // [3]
*
Samānī va ākūtih samānā hridayāni vah /
Samānamastu vo manoyathā vah susahāsati // [4]
* * *


Samjñāna-Sūktam (Incantations of Unity)
(RigVeda. 10/191)
English Translation By : Dr. Harekrishna Meher
*
May you all together go.
May all of you together speak also.
May your minds further
be the same unanimously,
as the ancient deities unitedly
accept their own sacrificial share. [2]
*
Let their hymnal praise be the same.
The same let their assembly be.
Let their mind be the same.
Let their thoughts be the same unitedly.
I'm uttering your same incantation.
I'm also performing
the sacrificial offering
with your same oblation. [3]
*
Let your perseverance of all be the same.
Let all your hearts be the same.
The same let your mind be,
so that a nice company yours would be. [4]

* *

Tuesday, September 9, 2008

Gītā-Gītikā (Sanskrit Song) / Harekrishna Meher


गीता-गीतिका
(गीत-रचना तथा स्वर-रचना : डॉ. हरेकृष्ण-मेहेरः)
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - -

श्रीमद्‍भगवद्‍गीता,
प्रहर्षिणीयं महर्षि-कृष्ण-
द्वैपायन-प्रणीता ।
श्रीमद्‍भगवद्‍गीता,
गीता, गीता, गीता ॥ (ध्रुवम्)
*
पुण्या श्रीहरि-पार्थ-सनाथा,
निर्भर-गर्भित-गौरव-गाथा ।
महाभारते
विश्व-हित-रते
यस्या वाणी सदा यथार्था ।
सुमेधसा समधीता ,
श्रीमद्‍भगवद्‍गीता,
गीता, गीता, गीता ॥ (१)
*
सकलोपनिषद् गाभी सुभगा,
प्रभु-गोविन्दे दोग्धरि शुभगा ।
निवसति वत्सः
पार्थोऽनलसः
सुधी-भोक्‍तृभि-र्धृतापवर्गा ।
सुदुग्ध-रूपा पीता ,
श्रीमद्‍भगवद्‍गीता,
गीता, गीता, गीता ॥ (२)
*
कर्म कुरु त्वं स्वधर्म-सक्तः,
देहि गुरुत्वं कर्मणि शक्तः ।
विवेक-बुद्ध्या
मानस-शुद्ध्या
भुवि भव सुतरां विभु-पद-भक्तः ।
सम-दर्शितोष्ण-शीता,
श्रीमद्‍भगवद्‍गीता,
गीता, गीता, गीता ॥ (३)
*
समुपदिशति या मर-संसारे,
मानव-मानं सुव्यवहारे ।
तत्त्वं सत्त्वं
याति महत्त्वं
ज्ञाने भक्तौ कर्माचारे ।
आत्म-विचार-पुनीता,
श्रीमद्‍भगवद्‍गीता,
गीता, गीता, गीता ॥ (४)

*
कलयति सकलं कलि-मल-नाशम्,
तिरयति मर्त्त्ये संसृति-पाशम् ।
सुविहित-योगा
निरस्त-भोगा
वितरति दिव्यं हृदि प्रकाशम् ।
ब्रह्ममयी सम्प्रीता,
श्रीमद्‍भगवद्‍गीता,
गीता, गीता, गीता ॥ (५)
* *
(इयं गीतिका ‘ मातृगीतिकाञ्जलिः ’ इति गीति-काव्यात् आनीतास्ति ।)

* * *

English Translation :
Gītā-Gītikā (Song of The Gītā)
Extracted from Sanskrit Kāvya “Mātrigītikāñjalih.”
Lyrics & Tuning By : Dr. Harekrishna Meher.
. . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . .
[Glory of the Divine Song “Śrīmad-Bhagavad-Gītā” is marked in this lyric. The trio of Knowledge, Deed and Devotion is the essence of the Gītā. Gītā’s admonition in performing own duty paves the way for perfection in human life.]
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - -


Blissful is “Śrīmad-Bhagavad-Gītā” authored by the great sage Krishna Dvaipāyana (Vyāsa). Gita is sung by the Supreme God Krishna. (0)
*
Gītā is the holy book containing Lord Krishna ‘s admonitions to the great warrior Arjuna. This is the saga of glory and victory of righteousness. As a portion of the great epic Mahābhārata rendering well-being to all, Gītā contains the speech of Lord Krishna eternally true and significant. It is vastly studied by the wise. (1)
*
All Upanishads are the auspicious and beautiful cow. Lord Govinda (Krishna) is the milkman. Arjuna, the active warrior son of Kuntī, is calf indeed. Gītā, paving the way for salvation of human life, is the palatable milk. The wise are enjoyers of this sweet ambrosial milk. (2)
*
Perform deeds sticking to your own duty. You, the able one, lay emphasis on doing actions. With discriminative knowledge and with pure mind, be a devotee at the feet of the omnipresent Supreme God in the world. Verily Gītā teaches to equally endure both heat and cold. (3)
*
In the mortal region, Gītā admonishes humanism in noble behaviours. The prime aspect of Gītā lies in Knowledge, Devotion and Deed. Sacred is the Gītā with philosophical speculations of immortal soul. (4)
*
Gītā annihilates all the evils of Kali-Yuga and severs the shackles of birth-death-cycle in the mortal world. With the description of Yoga and the restriction of material enjoyments. Gītā gives divine enlightenment in the hearts of the people. Replenished with Supreme Brahman, Gītā is verily blissful. (5)
* *
( English Translation By the Author)
* * *

Monday, September 8, 2008

श्रीमद्‌भगवद्‌गीतायाः सामाजिक-महत्त्वम् (Social Importance of Srimad-Bhagavad-Gita):Dr.Harekrishna Meher

Sanskrit Article : 
Śrīmad-Bhagavad-Gītāyāh Sāmājika-Mahattvam
(Social Importance of Śrīmad-Bhagavad-Gītā)
By : Dr. Harekrishna Meher
*
श्रीमद्‌भगवद्‌गीतायाः सामाजिक-महत्त्वम्    
*  डॉ. हरेकृष्ण-मेहेरः 
 = = = = = = = = = = =
॥ १ ॥
श्रीमद्‌भगवद्‌गीता एको विश्वजनीनो ग्रन्थः । इयं सङ्घर्षमय-मानव-जीवनस्य पावनी चिरन्तनी गाथा । महामुनि-वेदव्यास-प्रणीतस्य महाभारत-ग्रन्थस्य भीष्मपर्वणः पञ्चविंशाध्यायतः गीतायाः आरम्भः । धर्मार्थ-काम-मोक्ष-रूपाः जीवनस्य चत्वारः पुरुषार्थाः महाभारते सम्यग् वर्णिताः सन्ति । अत्र ग्रन्थे यद् विद्यते, अन्यत्र संसारे तद् विद्यते । अत्र ग्रन्थे यत् नास्ति, अन्यत्र कस्मिन्नपि स्थाने तन्नास्ति । स्वयं व्यासदेवेन कथितम् -  

धर्मे ह्यर्थे च कामे च मोक्षे च भरतर्षभ !
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित् ॥"

अन्य-रूपेण कथयितुं शक्यते यत् भारते यद् वर्त्तते, समस्त-संसारे तद् वर्त्तते; भारते यत् नास्ति, सर्वस्मिन् जगति अपि तन्नास्ति ।

मनुष्यस्य दुःख-सुखमये जीवने बहुप्रकाराः सांसारिकाः जञ्जाल-संघर्ष-संग्रामाः परिलक्ष्यन्ते । तत्र पुन-र्विद्यते उत्थान-पतनादि । एतादृशायां विषम-दशायां जीवनस्य झञ्झादिषु अपि सामाजिक-मूल्यबोधेन सह आत्मनः प्रतिष्ठापनं मानवस्य लक्ष्यं भवति । अष्टादशाध्याय-संवलिता गीता श्रीकृष्णार्जुन-संवाद-रूपेण परिचितास्ति । राज्ञः धृतराष्ट्रस्य सन्निधौ सञ्जयेन महाभारतीय-युद्धस्य प्रत्यक्ष-विवरणी वर्णिता समवलोक्यते । श्रीकृष्णार्जुनयोः कथोपकथनमपि सञ्जयेन प्रत्यक्षरूपेण समुपस्थापितम् आत्म-विवरणी-मध्ये ।

अर्जुनः स्वयं वीरश्रेष्ठः अद्वितीयः धनुर्धरः । युद्धारम्भात् प्राक् सारथिना श्रीकृष्णेन सह रथारूढ़ः सन् स रण-मध्ये कति-काल-पर्यन्तं चतुर्दिशासु निरीक्षते । स्वपक्षस्य प्रतिपक्षस्य च सेनावाहिनी-मध्ये आत्मीय-स्वजनाः ज्ञाति-कुटुम्बाः गुरुजनाः बन्धुवर्गाश्च तेन अवलोकिताः । ततः तस्य मनसि गभीर-प्रतिक्रिया सञ्जाता । अन्याय-मार्गे परिचालितानां कौरवाणां दुराचरणं विरुद्ध्य धर्मयुद्धं कर्त्तुं तेन कृत-प्रतिज्ञेनापि सम्प्रति बन्धु-जनान् वीक्ष्य निष्क्रियता समाश्रिता । तस्य वीरत्वं शिथिलतया ग्रस्तम् । गाण्डीव-धनुर्धारणार्थं स असमर्थः सञ्जातः ।

अर्जुनस्य मनसि भावना समुदिता यत् स्वपक्षस्य प्रतिपक्षस्य वा सैनिकानां जनानां च हनने पापं भविष्यति, जन-क्षयः घटिष्यते, सामाजिकी विशृङ्खला सम्पत्स्यते, अनीति-प्रवृत्त्या प्रदूषणेन च लोक-जीवनं कलुषितं भविष्यति । युद्धे सञ्जाते ध्वंसः अनिवार्यः । एवंभूतं विचारयन् अर्जुनः युद्धात् पराङ्‍मुखः सञ्जातः । कातरतया दुर्बलतया च तस्य मानसिकी शारीरिकी अवस्था दोदुल्यमाना संवृत्ता । किंकर्त्तव्य-विमूढ़ः सन् स श्रीकृष्णं कथयति – 
" शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ।"  तदनन्तरं श्रीकृष्णः अभवत् तस्य वीरवरस्य सन्मार्ग-प्रदर्शकः गुरुः । अर्जुनमुद्‌बोधयन् स्वीय-कर्त्तव्याचरणं प्रति श्रीकृष्णः गुरुत्वमारोपयति । परिशेषे अर्जुनः स्वं प्रत्यभिजानन् युद्धे अंश-ग्रहणं कुरुते । सत्यस्य न्यायस्य धर्मस्य च विजयो भवति । यथार्थ-रूपेण निगदितम् – "यतो धर्मस्ततो जयः।"

॥ २ ॥
क्षत्रियस्य धर्मः कर्त्तव्यं तु स्वीय-पराक्रमेण अन्यायं विरुद्ध्य संग्रामं कृत्वा न्यायस्य प्रतिष्ठापनम्, शरणापन्नस्य सुरक्षणम्, युद्ध-क्षेत्राद् अपलायनादिकं च । श्रीकृष्णस्य काम्यं वै सत्य-न्याय-धर्म-सदाचरस्य प्रतिष्ठा । अतः धर्मयुद्धे प्रवर्त्तयितुं स अर्जुनं समुपदिशति ज्ञान-कर्म-विषये । श्रीकृष्णेन यः उपदेशः परामर्शः उद्‍बोधनं वा प्रदीयते, तत् सर्वं केवले अर्जुन-रूपे व्यक्ति-विशेषे न सीमितम्, अधिकन्तु समग्र-मानवजाति-निमित्तं तद् उद्दिष्टमस्ति । गीतायाः सारतत्त्वं ज्ञान-कर्म-भक्ति-रूपं त्रयमेव । एतत् तत्त्वत्रयं मानव-जीवनेन सह ओतप्रोतम् । सामाजिक-क्षेत्रे स्वकीय-कर्त्तव्य-सम्पादनेन जीवनस्य सार्थकता प्रतिपाद्यते । गीता जीवनस्य शास्त्रमेव । अत्र अर्जुनः मानव-जातेः प्रतिनिधि-रूपेण वर्णितः ।

मानवस्य सामाजिक-जीवने आध्यात्मिकता अङ्ग-विशेषभूता । ईश्वरं प्रति भक्ति-नैवेद्यार्पणं भारतीय-संस्कृतेः महत्त्वपूर्णो विषयः । मानवतायां निहितमस्ति ईश्वरीय-तत्त्वम् । गीता प्रददाति तां शिक्षां जन-समाजाय । मानव-सेवायां विद्यते माधव-सेवा । आस्तिक-दर्शनस्य भाव-धारया सह ब्रह्मास्मि-तत्त्वम् अस्मिन् गर्भितं विद्यते ।

अर्जुनवत् वीर-योद्धा समय-क्रमेण मानसिक-दैन्येन दौर्बल्येन च प्रभावितः सञ्जायते । परन्तु एतादृशो विषादः सामयिक-कुहेलिका-सदृशः । ज्ञानालोकागमे अज्ञानान्धकारो दूरीभवति । श्रीकृष्ण-प्रदत्तेन समुपदेशेन अर्जुन-मानसात् संशयो विषाद-भावश्च विनश्यतः । स आत्मानं प्रत्यभिजानाति परमात्म-स्वरूपम् । सामाजिक-दिशा सोत्साहं कर्त्तव्यं समाचरन् स विजयी भवति परिशेषे ।

॥ ३ ॥
पञ्चभूत-निर्मितं शरीरं समय-क्रमेण विनाशं याति । परन्तु शरीर-रूपे गृहे वसतः आत्मनः क्षयो विनाशो वा न भवति । कालानुसारेण शरीरे वाल्य-यौवन-वार्धक्यावस्थानां परिवर्त्तनं घटते । किन्तु शरीर-निवासिनः आत्मनः न कोऽपि परिवर्त्तनं न वा कश्चिद् विकारो जायते । मनुष्य-कृतैः मारणास्त्रैः प्रकृति-कृतैः सलिल-पवनानलैश्च आत्मनः न कश्चित् क्षतिः सञ्जायते । शरीरात्मनोः विवेचनं ज्ञानस्य प्रमुखो विषयः । प्रत्येक-प्राणी आत्म-स्वरूपः । आत्मनो नास्ति जननम् अथवा मरणम् । केवलं पञ्चभूत-रचितं कलेवरं समयानुसारेण पञ्चभूतेषु लीयते । अयं विलयो विनाशो वा मृत्यु-रूपेण कथ्यते । मनुष्यः जीर्ण-वस्त्रं त्यक्त्वा यथा नूतनं वस्त्रं धारयति, तथा आत्मा जीर्ण-देहं परित्यज्य नूतनं शरीरं प्रविशति । गीतायां वर्णितमस्ति –   

"वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णा-
न्यन्यानि संयाति नवानि देही ॥"

नवीन-शरीरे आत्मनः प्रवेशः ‘जन्म’-नाम्ना कथ्यते । इदं जन्म-मरण-तत्त्वं मर्त्त्य-जगति कदापि अन्यथा न भवति । यथार्थमुक्तमेव – “जातस्य हि ध्रुवो मृत्यु-र्ध्रुवं जन्म मृतस्य च ।” कर्मफल-भोग-निमित्तं मनुष्यः सामाजिक-प्राणि-रूपेण बारम्बारं जन्म-ग्रहणं कुरुते, मृत्यु-वरणं च । एतन्मतं भारतीयानाम् आस्तिक-दर्शनानाम् । जन्म-मृत्यु-चक्रं पुनरावृत्तिरिति कथ्यते । मनुष्यः सांसारिक-प्रपञ्चे वसन् माया-ममता-प्रलोभनासक्ति-प्रभावैः कर्म-फल-बद्धो भवति । सुकर्मणः परिणामो भवति उत्तमः, कुकर्मणः परिणामो मन्दः । एतत् सत्यं युगे युगे प्रतिष्ठितं सर्वैः स्वीकृतम् ।

॥ ४ ॥गीतायां वर्णितो धर्म-शब्दो विशेषतः कर्म बोधयति । कामना-रहितं कर्म "निष्काम-कर्म" इति उच्यते । उद्देश्यं विना अथवा फलाशां विना केवलं कर्त्तव्यानुरोधेन कर्माचरणं निष्कामं भवति । अर्जुनं प्रति उपदेश-माध्यमेन श्रीकृष्णेन निष्काम-कर्मणः विवरणं प्रदत्तम् । महर्षि-व्यासदेवस्य अभिव्यक्तौ –    

"कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्म-फल-हेतु-र्भू-र्मा ते सङ्गोऽस्त्वकर्मणि ॥"

कर्म-करणे एव मनुष्यस्य अधिकारो विद्यते । कर्म-फले तस्य नास्ति अधिकारः । अतः कर्म-फलस्य कारणं न भवितुम् उपदेशः प्रदत्तः । तथापि मनुष्यः कर्मणः अकरणे प्रवृत्तो न भवतु इति निष्काम-कर्मणः तात्पर्यम् । कर्मणि यदि कामना निहिता भवति, कर्मणः वैफल्ये सति दुःखं जायते । अनेन मानसिकी स्थितिः विचलिता भवति । अस्मात् कारणात् सामाजिक-प्रसङ्गेऽपि आसक्तिहीनं कर्म विधेयमिति परामर्शः दीयते । संसारे साधारणतः जनाः सकाम-करणे प्रवृत्ताः भवन्ति । किन्तु निष्काम-कर्म-योगिनः विरलाः संदृश्यन्ते ।

उद्देश्यं विना यदि कर्म क्रियते, तर्हि कर्म-करणं वृथा इति प्रश्ने कृते कथ्यते यत् मनुष्यः अथवा प्राणी कर्म विना शरीर-धारणे असमर्थो भवति । अस्मात् कर्म-करणं सुनिश्चितम् । कर्मणः अकरणे प्रवृत्तिः न स्यात् – अस्यार्थस्तु कर्म-करणे प्रवृत्तिः भवतु इति । कर्मफल-क्षयात् कर्म-बन्धनाभावात् जन्म-मृत्यु-चक्रेण बन्धनं न जायते । अतः कर्म-फले आशायाः आसक्ते-र्वा निषेधः कृतोऽस्ति । सकाम-कर्मापेक्षया निष्काम-कर्म श्रेयस्करमिति वर्णितम् ।

कर्माचरणेऽपि सामाजिक-कर्त्तव्य-बोधः विद्यते, जीवनस्य मूल्यबोधोऽस्ति । संसार-मध्ये साधारण-जनाः मायाबद्धाः अज्ञान-वशीभूताश्च जीवन्ति । समाज-परिसरे उत्तमाः जनाः यत् कर्म समाचरन्ति, अन्ये जनाः तेषां पथमनुसरन्ति । अस्मात् कारणात् महान्तो जनाः सर्वथा सत्कर्म-प्रवृत्ताः भवेयुः । फलतः साधारण-जनाः तान् आदर्श-रूपेण स्थापयित्वा सत्कर्म-तत्पराः भविष्यन्ति । गीतायां यथार्थ-रूपेण वर्ण्यते –    

"यद् यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत् प्रमाणं कुरुते लोकस्तदनुवर्त्तते ॥"


कर्माचरणे एव वैयक्तिकः तथा सामाजिकः कर्त्तव्य-बोधो निहितः अस्ति । तद् आचरणमेव समय-क्रमेण मनुष्यस्य व्यक्तित्वं प्रकाशयति । उत्तमाचरण-द्वारा मनुष्यः सामाजिक-दृष्ट्या परोपकारी यशस्वी लोकप्रियश्च भवति । कुकर्म-करणेन मानवः सामाजिक-निन्दायाः अपयशसः भाजनं जायते । साम्प्रतिके वैज्ञानिके युगे मानवस्य व्यक्तिगतः सामाजिकश्च कर्त्तव्यबोधः हानिं भजते । एतद्‍द्वारा मानव-समाजः पथ-भ्रष्टो विशृङ्खलितो लक्ष्यते । अस्मिन् परिप्रेक्ष्ये वैयिक्तिके सामाजिके क्षेत्रे च सत्कर्म प्रति प्रेरणा-प्रदान-निमित्तं गीतायाः अमृत-वाणी दिग्‍दर्शिनी-रूपेण नितान्तं सुकल्याणी उपादेया ।

॥ ५ ॥
गीतायाः द्वितीयाध्याये आत्मसंयमं स्थितप्रज्ञमधिकृत्य विशद-वर्णना समुपलभ्यते । इन्द्रियाणि मनःसमेतानि अत्यन्तं चञ्चल-स्वभावानि । इन्द्रियाणां वशीकरणे सत्कर्मणि अग्रसरो भवितुं सद्‍बुद्धिः जागर्त्ति । उच्छृङ्खलता मानव-चरित्रं दूषयति । अद्यतने विज्ञान-युगे आत्मसंयमस्य अभावः सामाजिक-पर्यावरणं विपर्यस्तं करोति । काम-पुरुषार्थस्य प्राबल्यं समग्र-समाजे अशान्तेः झञ्झां सृजति । मानव-जीवनस्य मूल्यं मर्यादाबोधश्च साम्प्रतिके दूषित-परिवेशे अत्यन्तं मालिन्यं भजते । एतद्-दुरवस्थातः समुद्धार-निमित्तं विश्वजनीन-शास्रस्य श्रीमद्‍भगवद्‍गीता-रूपस्य समुपादेयता नूनं प्रणिधेया ।

आविष्कृतानां नव-नवानां पदार्थानां दुरुपयोग-करणे अद्यतनाः आधुनिकाः जनाः सदैव तत्पराः विभ्रान्ताश्च दरीदृश्यन्ते । । एतद् विनाशि तत्त्वं न केवलं भारतीय-संस्कृत्याः, अपितु समग्र-मानव-जातेः ध्वंसार्थं मार्गं परिष्करोति । मारणास्त्रैः साम्प्रतिकाः निरीहाः जनाः भीति-ग्रस्ताः असुरक्षिताः निवसन्ति । यथा यथा पार्थिव-भौतिक-प्रगतिश्चलति, तथा तथा मानवस्य मानसिकी अधोगतिः परिलक्ष्यते । अतः परमात्मनः अंश-स्वरूपाः मानवाः साम्प्रतिके विज्ञान-युगे ज्ञान-नेत्रमुन्मील्य स्वान् प्रति दृष्टिपातं कुर्युः, आत्म-समीक्षणमपि करणीयम् । सदाचरण-सत्प्रेरणा-माध्यमेन मानवतायाः विजयो भविष्यति । अन्यथा, आसुरिकतायाः कवलेन ग्रस्तो मानव-समाजः निष्पेषितः प्रदूषितश्च भविता । धर्म-संस्थापकः अधर्म-संहारकः दुष्ट-दलनकारी साधु-पालनकारी भगवान् एव समेषामेकमात्रं शरणम् ।
* * * 


(Published in Sanskrit E-Journal 'Jahnavi', 2010 issue) 
= = = = = = 

Saturday, September 6, 2008

Koshali Song "Maati Maar Baasanaa" / AV

"Maati Maar Baasanaa" (Koshali Song)
Lyrics, Tuning & Voice By : Dr. Harekrishna Meher

* * *
Purub Dige Suruj Ude Helaanaa, Helaanaa, Helaanaa...
Jagate Mahaki jibaa Maati Maar Baasanaa //...

Please visit :
http://in.youtube.com/watch?v=_IiYF8hR_Dg

* * * * *

Tuesday, September 2, 2008

Meghadūta (Pūrva-Megha) / My English-Kosali Translations


Meghadūta (Pūrva-Megha)
English & Kosali Renderings : Dr. Harekrishna Meher
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - -

मेघदूतम् ( पूर्व-मेघः)
Original Sanskrit By : Mahākavi Kālidāsa
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - -

[७]
सन्तप्तानां त्वमसि शरणं तत् पयोद ! प्रियायाः
सन्देशं मे हर धनपति-क्रोध-विश्‍लेषितस्य ।
गन्तव्या ते वसतिरलका नाम यक्षेश्‍वराणां
बाह्योद्यान-स्थित-हर-शिरश्‍चन्द्रिका-धौत-हर्म्या ॥
*
[६६]
तस्योत्सङ्गे प्रणयिन इव स्रस्त-गङ्गा-दुकूलां
न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन् !
या वः काले वहति सलिलोद्‌गारमुच्चै-र्विमाना
मुक्ता-जाल-ग्रथितमलकं कामिनीवाभ्र-वृन्दम् ॥
* * *

- - - - - - - - - - - - - - - - - - - - -

Meghadūtam (Pūrva-Meghah)
Roman Transliteration of Sanskrit
- - - - - - - - - - - - - - - - - - - - - - - - - - - -
[7]

Santaptānām tvamasi śaraņam tat Payoda ! priyāyāh
Sandeśam me hara dhanapati-krodha-viśleshitasya /
Gantavyā te vasatiralakā nāma yaksheśvarāņām
Bāhyodyāna-sthita-hara-śiraścandrikā-dhauta-harmyā //
* *
[66]
Tasyotsańge praņayina iva srasta-gańgā-dukūlām
Na tvam dŗishţvā na punaralakām jñāsyase kāmacārin /
Yā vah kāle vahati salilodgāramuccair vimānā
Muktā-jāla-grathitamalakam kāminīvābhra-vŗindam //
* *
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - -



Meghadūta (Pūrva-Megha)
(Cloud Messenger, Part-1)
English Translation By : Dr. Harekrishna Meher
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - -
[7]
You are the soothing shelter
for those who are afflicted by heat
and distressed internally.
Therefore, O Dear Cloud !
please convey my message
to my beloved wife,
as I've been separated from her
by anger of King Kubera.
You have to go to Alakā city,
the dwelling of the lord of yakshas,
where great citadels look fair and bright
with the charming moon-rays
spreading from the crest of God Hara
who resides there in the outer garden.
*
[66]
On the lap of Kailāsa Mountain
appears the city Alakāpurī,
just like a beloved maiden
on the lap of her lover.
Her beautiful saree
in the form of Gańgā's stream
has slipped down alluringly.
Her fair lovely face
is the seven-storeyed mansion.
As a maiden possesses braids of hairs
designed with pearl-strings.
Alakā, on her head, bears
the clusters of clouds
that shower drops of water
in thy rainy season.
Seeing all such features,
O Ye wandering freely !
it's not that you'll not recognize the city.
* *
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - -


मेघदूत (पूर्ब-मेघ)
Kosali Translation
By : Dr. Harekrishna Meher
- - - - - - - - - - - - - - - - -
[७]
तापित् लोकर् आस्‌रा तुइ
करि पार्‌सु शीतल्,
कनिआँ निके खबर् छने
नेइ जा मोर् बादल् !
कुबेर् रजार् रागे मुइँ
धुरे हउछेँ झुरि,
य़िबु तुइ जक्ष-पतिर्
देस् अलका पुरी ;
सेन बाहार् बगिचाने रहिछन्,
माहापुरु शिब, ताँकर्
मुँड़े अछे चन्दर् ।
महल् सबु धोब् दिशि चम्‌कुछे,
बाजि करि चन्दर्-किरन्
उजल् केड़े सुन्दर् ॥
*
[६६]
अल्‌‍कापुरीर् उज्‌ला मुहुँ
सात्- मझ्‌ला महल्,
बर्‌षा काले मुँड़े बहेसि
गहन् कला बादल् ;
बुन्दा बुन्दा पाएन् सुन्दर्
ढल्‌ढल्‌सि बाद्ले,
खोच्‌ला मोति- पुञ्जा जेन्ति
झुल्‌सि कला बाले ;
कएलासर् कोले शोभा
से अलका पुरी,
प्रियर् कोले जेन्ति प्रिया
रसबती गुरी ।
बेढ़ि करि लमा शाढ़ी गंगा-धार्,
केड़े रंगे खस्‌रि जाइछे
से अलकार् देहे ।
मन् इच्छा तुइ बुलि पार्‌सु भाइ रे !
देख्‌ले ताके नाइँ चिन्ह्बु,
हेन्ति कथा नुहे ॥
* *
- - - - - - - - - - - - - - - - - - - - - - --


Meghadūta (Pūrva Megha)
Roman Transliteration of Kosali Translation
By : Dr. Harekrishna Meher
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - -
[7]
Tāpit lokar āsrā tui
kari pārsu śītal ;
Kaniā nike khabar chane
nei jā mor Bādal.
Kuber rajār rāge muin
dhure hauchen jhuri,
Jibu tui jakhya-patir
des Alakā-purī.
Sena bāhār bagicāne rahichan,
Māhāpuru Śiba, tānkar
muđe ache candar /
Mahal sabu dhob diśi camkuche,
bāji kari candar-kiran
ujal keđe sundar //
*
[66]
Alkā-purīr ujlā muhun
sāt-majhlā mahal ;
Barshā kāle muđe bahesi
gahan kalā bādal.
Bundā bundā pāen sundar
đhalđhalsi bādle ;
Khoclā moti- puñjā jenti
jhulsi kalā bāle.
Kaelāsar kole śobhā
se Alakā-purī ;
Priyar kole jenti priyā
rasabatī gurī.
Beđhi kari lamā śāđhī Gańgā-dhār,
keđe rańge khasri jāiche
se Alakār dehe /
Man icchā tui buli pārsu Bhāi re !
dekhle tāke nāi cinhbu
henti kathā nuhe //
* *
- - - - - - - - - - - - - - - - - - - - - - - - - -

.