Saturday, August 9, 2008

Sanskrit Song : Kuhū-Kuhū-Kūjanam (The Cooing of Cuckoo): Dr. Harekrishna Meher

My Original Sanskrit Song with English Translation :

' Kuhū-Kuhū-Kūjanam '(The Cooing of Cuckoo)  
Lyrics and Tuning By : Dr. Harekrishna Meher  
= = = = = = = = = 

कुहू-कुहू-कूजनम्  
- - - - - - - - - - - - 
('पुष्पाञ्जलि-विचित्रा' - काव्यतः)  

गीत-रचना तथा स्वर-रचना : 
डॉ. हरेकृष्ण-मेहेरः    
= = = = = = = = = = = = = = 
कुहू... कुहू... कुहू... कुहू...
कोकिलस्य कुहू-कुहू-कूजनम्.
कुहु-कुहु-कुहु-कूजनम्,
किं निसर्ग-देव-मन्त्र-पूजनम् ।
कोकिलस्य कुहू-कुहू-कूजनम् ॥
[ध्रुवम्]
*
सुन्दरी सुगन्धिनी राजते वसुन्धरा,
चन्द्रिका- सुहासिनी यामिनी मनोहरा ।
एहि रे ! धेहि रे !
किञ्चनात्र दिव्य-बिन्दु-सिञ्चनम् ।
कोकिलस्य कुहू-कुहू-कूजनम् ॥ [१]
*
काम्यते मधु-श्रिया प्रेम-राज्य-गौरवम्,
कामिनां मनोभवं प्राज्य-पुष्प-वैभवम् ।
एहि रे ! धेहि रे !
भृङ्ग-सङ्ग-मञ्जु-गीत-गुञ्जनम् ।
कोकिलस्य कुहू-कुहू-कूजनम् ॥ [२]
*
वाति मन्द-मारुतो भाति चारु-सौरभम्,
वल्लरी विलासिनी प्राप्य वृक्ष-वल्लभम् ।
एहि रे ! धेहि रे !
सौभगं प्रियाय चित्त-रञ्जनम् ।
कोकिलस्य कुहू-कुहू-कूजनम् ॥ [३]
*
राग-रङ्ग-मङ्गला शोभते शुभाङ्गना,
भाव-वीचि-चञ्चला काञ्चनी वरानना ।
एहि रे ! धेहि रे !
मानिनी-जनस्य मान-भञ्जनम् ।
कोकिलस्य कुहू-कुहू-कूजनम् ॥ [४]
*
जीवने महोदधौ दुःख-सौख्य-चापले,
उन्नतानता तरी जायते पले पले ।
पश्य रे ! तस्य रे !
प्रीति-शुक्ति-मौक्तिकालि-सर्जनम् ।
कोकिलस्य कुहू-कुहू-कूजनम् ।
कुहु-कुहु-कुहु-कूजनम्,
कुहू-कुहू-कूजनम् ॥ [५]
= = = = = = = = = 

( इयं गीतिका दादरा-ताल-मध्य-लयेन परिवेषणीया ।)
* * * 

My English Translation :    
- - - - - - - - - - - - - - - - - - -   
Kuhū-Kuhū-Kūjanam    
[The Cooing of Cuckoo]    
By : Dr. Harekrishna Meher      
= = = = = = = = = =
Sweet is the cooing of cuckoo.
Does it form worship
with chanting of incantations
for the deity of Nature ? [0]
*
Here shines the Earth
beautiful with fair fragrance.
The Night smiling with moon-beams
looks very much attractive.
O ! Come and place here
some sprinkling of divine drops.
Sweet is the cooing of cuckoo. [1]
*
The Beauty of Spring cherishes
for glory of love-dominion,
also for vast opulence of flowers
emerging from the mind of lovers.
O ! Come please
and set the mellifluous humming
enchanting in contact with the black-bee.
Sweet is the cooing of cuckoo. [2]
*
The gentle zephyr blows here.
Excellent is the attractive aroma.
The Creeper rejoices in dalliance
united with the loving Tree.
O ! Come here
and for the dear one,
offer the conjugal auspiciousness
pleasant to the mind.
Sweet is the cooing of cuckoo. [3]
*
Here is the charming damsel
bearing nobility with the hue of love.
The golden–figured lady is swinging
with the waves of sentiments.
O ! Come and place something
that eradicates the pride
of the self-conceited maidens.
Sweet is the cooing of cuckoo. [4]
*
In the ocean of life
unstable with pains and pleasures,
every moment, the bark
experiences ups and downs.
O ! Behold thereof
the best creation of pearls
in the oyster of love.
Sweet is the cooing of cuckoo. [5]

= = = = = = = = 
(This Song has been taken from My Original Sanskrit Kāvya " Pushpāñjali-Vichitrā ".
Published in “Sangeet” , Music Magazine, June 2005, Sangeet Karyalaya, Hathras, U.P. India )
* * *

Related Link :
‘Pushpanjali-Vichitra’ (Giti-Kavyam):

= = = = = 

No comments: