Wednesday, May 28, 2008

Sańgīta-Gītikā [Song of Music- विततं सङ्गीतमयम् ] Mātrigītikāñjalih / H K Meher

Sańgīta-Gītikā (Song of Music)
Extracted from My Sanskrit Kāvya ‘Mātrigītikāñjalih’.

*
Lyrics,Tuning and English Translation
By : Dr. Harekrishna Meher
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - -
सङ्गीत-गीतिका [ 'मातृगीतिकाञ्जलि: '-काव्यतः]
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - -
विधातुः प्राङ्गणं
विततं सङ्गीतमयम् ।
प्रकृत्याः प्रतिकणं
नियतं युत-ताल-लयम् ।
विततं सङ्गीतमयम् ॥ [ध्रुवम्]
*
अभिनव-सुकुमार-शिशु-मुखे क्रन्दनम्,
धप-धप-धप-धप-जन-हृदय-स्पन्दनम् ।
सपक्ष्म-प्रेक्षणं
भुवि जन्मत आविलयम्,
नियतं युत-ताल-लयम् ।
विधातुः प्राङ्गणं
नियतं युत-ताल-लयम् ।
विततं सङ्गीतमयम् ॥ [१]
*

सोऽहं सोऽहमिति श्वसनाकम्पनम्,
हहहा-हहहा-हा-हसितानन्दनम् ।
निसर्गोच्चारणं
प्रतिपन्न-जनी-विषयम्,
नियतं युत-ताल-लयम् ।
विधातुः प्राङ्गणं
नियतं युत-ताल-लयम् ।
विततं सङ्गीतमयम् ॥ [२]
*
प्रवहति कल-कलकल-धारं निर्झरम्,
वादयते पवनो वेणुं सुस्वरम् ।
सभङ्गी-सर्पणं
चल-सिन्धु-तरङ्ग-रयम्,
नियतं युत-ताल-लयम् ।
प्रकृत्याः प्रतिकणं
नियतं युत-ताल-लयम् ।
विततं सङ्गीतमयम् ॥ [३]
*
पल्लविनी प्रफुल्ल-कुसुमा वल्लरी,
गति-मन्दं नृत्यति छन्दः-सुन्दरी ।
सुनिनदत्-कङ्कणं
स्फुट-भाव-कलाभिनयम्,
नियतं युत-ताल-लयम् ।
प्रकृत्याः प्रतिकणं
नियतं युत-ताल-लयम् ।
विततं सङ्गीतमयम् ॥ [४]

*
गर्जति घड़-घड़-घनमाला-घर्षणम्,
प्रपतति टप-टप-टप-पृषतां वर्षणम् ।
ग्रहाणां विहरणं
विधि-दिष्ट-यथावलयम्,
नियतं युत-ताल-लयम् ।
प्रकृत्याः प्रतिकणं
नियतं युत-ताल-लयम् ।
विततं सङ्गीतमयम् ॥ [५]
*
झिमि-झिमि-झिमि-झिङ्कारि-कृतं शिञ्जनम्,
कुरुते सम्भ्रमितो भ्रमरो गुञ्जनम् ।
समेषां लक्षणं
रस-रागभर-प्रणयम्,
नियतं युत-ताल-लयम् ।
प्रकृत्याः प्रतिकणं
नियतं युत-ताल-लयम् ।
विततं सङ्गीतमयम् ॥ [६]
*
कूजति पिक-मुखो विहङ्गो मधु-गलम्,
स्वनति पुन-र्मतङ्गमादि-र्मङ्गलम् ।
सरिगमपधनि-नामधेया ये स्वराः,
व्याप्नुवन्ति भुवनं विश्वं भास्वराः ।
इदं वै घोषणं
ब्रह्मनाद-दिग्‌विजयम्,
नियतं युत-ताल-लयम् ।
विधातुः प्राङ्गणं

नियतं युत-ताल-लयम् ।
विततं सङ्गीतमयम् ॥ [७]
* *

(इयं गीतिका प्रायः कहरवा-ताल-मध्यलयेन परिवेषणीया ।)
- - - - - - - - - -

My English Translation :
Sańgīta-Gītikā
(Song of Music : Vidhātuh Prāńgaņam Vitatam Sańgītamayam
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - -
( The quintessence of this lyric shows that all creations of the Creator are replete with Music. Aspects of Nature such as brook, zephyr, ocean, creeper, cloud, rain, stars etc. and the creatures such as men, birds, animals, insects etc.- all have musical rhythm from their birth till death. Philosophical affinity is internally maintained with musical phenomena and All-pervadingness of Brahma-Nāda,
the Supreme Voice, is established here.)
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - -
Entire courtyard of the Creator
is permeated with Music.
Every part of Nature is endowed with regular
musical concord, ‘tāla’ and ‘laya’. (0)
*
The crying in the mouth of a newly-born baby,
the palpitations of hearts
and the wavering eyes with eyelashes,
all these continue from the very birth
till the end of life in the world.
Musical tune abides in every being. (1)
*
The wavering respiration regularly
expressing ‘so aham’(I am that Brahman),
the gaiety of free laughter
and the natural utterance
associated with every creature,
all these verily present a musical rhythm. (2)
*
The brook indeed flows
with murmuring sound.
The breeze plays flute with a sweet tone.
The pace of gestures in the waves
of unstable ocean is mellifluous
with regular concord. (3)
*
The creeper bearing soft foliage and flowers
appears as a sweet damsel
dancing in a delicate manner.
Her jingling bangles verily display
the gesticulation of distinct emotions and art.
Every aspect of Nature is musically rhythmic. (4)
*
Collision among the clusters of clouds roars.
The water-drops fall with ‘ţap’ ‘ţap’ sound.
Planets move in their orbits as destined to them.
All are really musical. (5)
*
The warbling of insects
forms the manner of musical anklet.
The gay black-bee rejoices in humming.
All these do indicate love
filled with emotions and graceful lilt.
All bear the charm of musical tune. (6)
*
Cuckoos with other birds
sweetly present their cooings.
Elephants and other animals
auspiciously express their voices.
Sa,re,ga,ma,pa,dha,ni – these seven ‘svaras’
with their unique brilliance
pervade the whole universe.
The eternal proclamation is that
Brahma-Nāda, the Supreme Divine Voice,
perpetually reigns everywhere.
In the creation of the Creator,
every aspect of Nature, every being
and every thing is permeated with Music. (7)

*
* *
[ Extracted from My Original Sanskrit Gīti-kāvya “Mātrigītikāñjalih”
Published by : Kalahandi Lekhak Kala Parishad,
Bhawanipatna-766001, Orissa, India.
In the Year 1997.]

***

No comments: