Wednesday, December 31, 2008

Universal Prayer: Swami Sivananda (Oriya Version 'विश्व-प्रार्थना': Harekrishna Meher)

‘Viśva-Prārthanā’
(From ‘Universal Prayer’ of Swami Sivananda,
Oriya Translation by : Dr. Harekrishna Meher )

*
(For convenience of general readers,
Oriya letters have been shown in Devanagari Script)
*
Original English ‘Universal Prayer’
By : Swami Sivananda
= = = = = = = = =  = = = = = = = = = = = = = = =
O Adorable Lord of Mercy and Love !
Salutations and prostrations unto Thee.
Thou art Omnipresent, Omnipotent and Omniscient.
Thou art Sat-Chit-Ananda (Existence-Knowledge-Bliss).
Thou art the Indweller of all beings.

Grant us an understanding heart,
Equal vision, balanced mind,
Faith, devotion and wisdom.
Grant us inner spiritual strength
To resist temptations and to control the mind.
Free us from egoism, lust, greed, anger and hatred.
Fill our hearts with divine virtues.

Let us behold Thee in all these names and forms.
Let us serve Thee in all these names and forms.
Let us ever remember Thee.
Let us ever sing Thy glories.
Let Thy Name ever be on our lips.
Let us abide in Thee for ever and ever.

* * *

Oriya Rendering :

विश्‍व-प्रार्थना
*
मूळ इंग्राजी रचना : स्वामी शिवानन्द
ओड़िआ पद्यानुवाद : डा. हरेकृष्ण मेहेर
=============================
 
हे विश्‍व-बन्द्य ईश्‍वर  कृपा-प्रेममय !
साष्टाङ्ग प्रणाम तब  पादे सबिनय ॥

सच्चिदानन्द-स्वरूप  तुमे भगबान,
सर्बब्यापक सर्बज्ञ  सर्बशक्तिमान ॥

बिराजि अछ अन्तरे  सकळ भूतर,
प्रभो ! शुभ बुद्धि आम  हृदये बितर ॥

सम-दृष्टि सम-चित्त  श्रद्धा भक्ति ज्ञान,
आमरि हृदये सदा  कर हे प्रदान ॥

प्रलोभनर दमन  सङ्गते मनर
संयम पाइँ अध्य़ात्म  शक्ति दान कर ॥

अहङ्कार काम क्रोध  लोभ द्वेष नाशि,
भरिदिअ हृदे आम  दिव्य गुणराशि ॥

करुँ तब दर्शन ए  सर्ब रूपे नामे,
सर्ब रूपे नामे तब  सेबा करुँ आमे ॥

तब सुमरणा करुँ  हृदये निरत,
तब य़शोराशि गान  करुँ अबिरत ॥

स्फुरु तब नाम सदा  अधरे आमर,
प्रभो ! तुमठारे बास  करुँ निरन्तर ॥ 
* * * * * 

(Published in ‘Souvenir’of  34th All India Divine Life Conference
held on 9-11 January 1990 at Bhawanipatna, Kalahandi, Orissa,
Organised by Divine Life Society, Kalahandi District, Orissa.
*
Also Published in ‘Souvenir’-2007 of  9th Zonal Conference,
Divine Life Society, Dharmagarh Branch, Kalahandi, Orissa.  
= = = = = = = = = = = 


Oriya Script Image. 


Tuesday, December 30, 2008

Sanskrit Song: वर्ष नव ! ते स्वागतम् (Welcome, O New Year !)/ Harekrishna Meher

'Svāgatam, Varsha Nava ! Te Svāgatam'
( Extracted from Sanskrit Kāvya Pushpāñjali-Vichitrā)
Lyrics and Tuning by : Dr. Harekrishna Meher
*
स्वागतम्, वर्ष नव ! ते स्वागतम्
( ‘पुष्पाञ्जलि-विचित्रा ’- काव्यतः)    
गीति-रचना तथा स्वर-रचना :
डा. हरेकृष्ण-मेहेरः      
= = = = = = = = = = = = = = = = 


स्वागतम्, वर्ष नव ! ते स्वागतम्,
समय ! भवते स्वागतम् ।
नीयतां नीराजना  धीयतां नव-सर्जना
त्वदनुकम्पा शं तनोतु हि सन्ततम् ।
स्वागतम्, वर्ष नव ! ते स्वागतम् ।
स्वागतं ते स्वागतम् ॥ (ध्रुवम्)
*
कति सुनामी-भूमिकम्पा भुवि न जाने,
घोर-वात्या वृष्टि-शम्पा तेऽवदाने ।
काल हे ! तव दीप्त-महिमा
तप्त- करुणा  दृप्त- सहिमा,
 त्वत्-स्वरूपं चक्र-घूर्णनमागतम् ।
अस्मदीया प्रार्थना  क्षीयतां दुर्वासना
चन्दनार्द्रं धेहि वा मरु-सैकतम् ।
स्वागतम्, वर्ष नव ! ते स्वागतम् ॥ (1)
*
हे पुरातन ! नित्य-नूतन ! त्वदभिधाने,
कालिमानं दह समस्तं स्वाभिमाने ।
नीतवानसि शुभ-विदायं
पीतवानसि भुवन-कायं
रोचिषां ते धेहि धर्म-तपोव्रतम् ।
आस्तिकी परिकल्पना  वर्धतां दृढ़-साधना
आत्म-तत्त्वं राजतां हृदि जाग्रतम् ।
स्वागतम्, वर्ष नव ! ते स्वागतम् ॥ (2) 
*
आन्तरिकता दीव्यतु सदा सद्‌विधाने,
मानविकता जीवतु चिरं दीप्यमाने ।
दुःख-सुखमय-जीवन-रथा
भवति मानव-गतिरवितथा,
भातु गुण्यं पुण्य-मङ्गल-सङ्गतम् । 
भ्रातृ-भाव-निदर्शना  उज्ज्वला सम्भावना
भ्राजतां नो भारतं प्रतिभा-रतम् ।
स्वागतम्, वर्ष नव ! ते स्वागतम् ।
स्वागतं ते स्वागतम् ॥ (3)
* * * * * 
(इयं गीतिका रूपक-तालस्य अथवा दीपचन्दी-तालस्य 
मध्य-लयेन परिवेषणीया ।)
= = = = = = = = = = = 




Sunday, November 30, 2008

Sanskrit Song ‘Samaya-Gītikā’ (समय-गीतिका): Dr.Harekrishna Meher

Samaya-Gītikā (Song for Time) 
Lyrics and Tuning By : Dr. Harekrishna Meher 
(Original Sanskrit Song from ‘Mātrigītikāñjalih’ Kāvya)   
 = = = = = = = = = = = = 

समय-गीतिका  
रचना तथा स्वर-संयोजना : डा. हरेकृष्ण-मेहेर: 
= = = = = = = = = = = = = 
समय ! नमस्ते, समय ! नमस्ते,
आत्म-वशे ते
सकलं शेते
विपुलं विश्वं नमयसि हस्ते ।
समय ! नमस्ते, समय ! नमस्ते ॥ (ध्रुवम्)
*
विहित-वहित्रे
वीचि-विचित्रे
दुस्तर-भव-जलनिधौ निकामम् ।
भवतो लीला
विलोल-शीला
प्रबलं चलति नियतमविरामम् ॥
अप्रतिबन्धो जगद्-भ्रमस्ते ।
समय ! नमस्ते, समय ! नमस्ते ॥ (१)
*
तव रमणीया
गति-रमणी या
विहरति सरल-तरल-सुविकारा ।
लास्य-विलासा
हास्य-सुरासा
वरण-हरण-कारण-सुख-कारा ॥
विषमः सुषमः सुविभ्रमस्ते ।
समय ! नमस्ते, समय ! नमस्ते ॥ (२)
*
ऋद्धं निःस्वं
निखिल-खनिः स्वं
नितरां वितरसि किमपि रसालम् ।
क्वचिदपि दीपं
तमः प्रतीपं
रूपं सौम्य-कराल-विशालम् ॥
द्वन्द्वमयोऽयं किल नियमस्ते ।
समय ! नमस्ते, समय ! नमस्ते ॥ (३)
*
भुवि भवदीया
वहति नदी या
प्रखराऽधीरा क्षणमय-धारा ।
विरहं विधुरं
मिलनं मधुरं
तनुते वासर-रजनी-पारा ॥
न कोऽपि रोद्धुं रयं क्षमस्ते ।
समय ! नमस्ते, समय ! नमस्ते ॥ (४)
*
क्वचिदुत्कर्षं
क्वचिदपकर्षं
चित्रं रचयति भवतश्‍चक्रम् ।
अबलं सबलं
शुष्कं सजलं
स्वैरं कुरुते सरलं वक्रम् ॥
अलङ्‌घनीयो नय-क्रमस्ते ।
समय ! नमस्ते, समय ! नमस्ते ॥ (५)
*
भूत-भविष्यत्
साम्प्रतिकं यत्
प्रसृतं तव हि वितान-समस्तम् ।
स्मृति-पथमयते
जनः समय ! ते
सुचिरं चराचरं गतमस्तम् ॥
अगम्य-महिमा गगन-समस्ते ।
समय ! नमस्ते, समय ! नमस्ते ॥ (६)
*
विश्‍व-नियन्ता
त्वमिह निहन्ता
बहुविध-कर्माकर्म-विधाता ।
त्वयि चिर-दास्यं
नूनमुपास्यं
मौनी त्वं निर्मम-निर्माता ॥
प्रसरतु सुतरां शुभ-धर्मस्ते ।
समय ! नमस्ते, समय ! नमस्ते ॥ (७) 
= = = = = = = = 
(इयं गीतिका प्रायः कहरवा-ताल-मध्यलयेन परिवेषणीया ।)    
 *

English Translation By the Author:
Samaya-Gītikā :   
(Song for Time) 
By : Dr. Harekrishna Meher
= = = = = =  
[Time, the all-devouring factor of the universe  
is personified and addressed in this song.  
He is always active with his beloved Motion-maiden.  
Greatness of this omnipotent Time is delineated here.]  
= = = = = 

O Time ! Salutations to thee.
All the beings sleep silently under thy control.
With your hands you verily
bend down the vast universe. (0)
*
In the inaccessible ocean of the world
which is marvellous with waves
and wherein bark is maintained,
your activity with swift conduct
continues incessantly and regularly.
Thy rotation in the world
is unhindered indeed. (1)
*
Beautiful is thy betterhalf ‘Motion’ (Gati)
 who has transformations nicely simple and swift.
She displays the dalliance of dance
and shows festivities of laughter.
She forms happy prison by garlanding
and swaying away the creatures.
Very complex and comely are thy gestures. (2)
*
Repository of all, you bestow on everybody
some unspeakable and ineffable feelings
whether prosperous or penniless.
Somewhere thy form is luminous light,
somewhere its reverse, the murk,
so tranquil and terrible.
Thy principle is really
characterized with duality. (3)
*
In the world, here flows thy river
unstable and speedy,
 bearing the stream filled with moments.
Having both the shores of day and night,
it spreads sweet union
as well as helpless separation.
None can obstruct thy flow. (4)
*
The wheel of thine wonderfully generates
somewhere prosperity and
somewhere degradation.
It can easily transform
a powerless into a powerful one,
 a dry into a watery
and a straight into a curve.
Impregnable is the series of thy canon. (5)
*
All that is past, future and present
is thy canopy of expansion.
O Time ! All the beings immovable and movable
doomed in thy action remain for ever
an object to the path of reminiscence only.
Thy greatness is incalculable like sky.  (6)
*
Thou art the controller of universe
and the destroyer of all in this mortal land,
also the enumerator of different kinds
of good deeds and misdeeds.
Verily everyone has to render
ever-servitude in thyself.
Reticent, thou art the maker
 having affinity for none.
 May thy auspicious grace spread enormously.
Salutations to thee.  O Time !  (7)
= = = = = =
(Extracted from Sanskrit Kāvya ‘Mātrigītikāñjalih')
= = = = = = = = 
Complete ‘Matrigitikanjalih’ Kavya: 
= = = = = = = = 

Thursday, November 20, 2008

Dashavatara-Stavah (दशावतार-स्तवः) Sanskrit Poem/Dr.Harekrishna Meher

Daśāvatāra-Stavah
(Praise to the Ten Incarnations of God.)

Original Sanskrit Poem By : Dr. Harekrishna Meher 
= = = = = = = = = 
* दशावतार-स्तवः * 
रचयिता : डॉ. हरेकृष्ण-मेहेरः 
 = = = = = = = = = = = = = = = = = 

धातुः स्तुत्या चिर-जलचरीं दिव्य-मूर्त्तिं दधानो
हत्वा शङ्खासुरमपहृताम्नायमम्भोधि-निम्ने ।
यो वेदानामसि विहितवान् राक्षसारिः सुरक्षां
विश्वेश ! त्वां वर सुमनसां मीनमाद्यं नमामि ॥ [१]
*
द्वन्द्वाद् दैत्यादितिज-निहितं मन्दराद्रिं समुद्रे
यः संन्यस्याखिल-दिविषदां श्रेष्ठतायै स्वपृष्ठे ।
अब्धौ लब्ध्वा प्रमथन-सुखं स्तब्धवाँल्लुब्ध-दैत्यान्
पीयूषाद-प्रियवर ! सदा नौमि कूर्मं निकामम् ॥ [२]
*
ब्रह्म-स्तुत्योदवहदवनीं प्राणिनां सृष्टि-हेतो-
र्यो दन्ताग्रे विपुल-सलिले मज्जितामुग्र-रूपः ।
दंष्ट्राघात-प्रहरण-हिरण्याक्ष-रक्षो-विघातिन् !
देवं वन्दे धरणि-धर हे ! त्वा वराहं सदाहम् ॥ [३]
*
घोरं धृत्वाद्‌भुतमपघनं यो हिरण्यासुहारी
वक्षो रक्षोजन-कुल-पते-र्येन भिन्नं नखाग्रैः ।
प्रह्लादान्तःकरण-परमाह्लादकं भीम-कान्तं
नौमीश ! त्वां शरण-कषणं संहरन्तं नृसिंहम् ॥ [४]
*
देवत्राता त्रिपद-मित-भू-दान-याच्ञा-मिषेण
स्वर्गं भव्यं भुवनमहरद् विश्व-वेशो बलेर्यः ।
खर्वीकुर्वन् विभव-विपुलं कर्वुरेशस्य गर्वं
वन्द्यं वृन्दारक-सुभगदं वामन ! त्वां नतोऽस्मि ॥ [५]
*
हत्वा दृप्तान् प्रसभमवनीं पर्यटन् कार्त्तवीर्यान्
रक्तैस्तेषां निज-पितृकुलं तोषयामास वीरः ।
रामं शूरं कलुष-हरणं रेणुका-नन्दन ! त्वां
कालाग्न्याभं कलित-परशुं जामदग्न्यं भजामि ॥ [६]
*
पित्रादेशाद् दशरथ-सुतः सत्य-सन्धो जगत्यां
त्यक्त्वा राज्यं विपिनमगमद्‍ भार्यया चानुजेन ।
यः पौलस्त्यं दनुजमवधीद्‍ देव-कार्यार्थ-सिद्ध्यै
सीतेश ! त्वां रघुकुल-पतिं रामचन्द्रं स्मरामि ॥ [७]
*
नन्दानन्दो भुवन-महितो रोहिणी-नन्दनो यः
शेषापीड़ोऽहरदतितरां पार्थिवानर्थ-मन्दान् ।
त्वां गोविन्दाग्रज ! तपनजा-भेदनं रेवतीशं
वन्दे रामं सहल-मुषलं कामपालं प्रकामम् ॥ [८]
*
शुष्कं मत्वा भवमथ चतुष्कोटि-निर्मुक्त-तत्त्वं
सारं ज्ञात्वा सुगत ! जगतो यो जगादास्थिरत्वम् ।
त्वां निर्वाणाविचलित-मतिं नौम्यहं सौम्य-शीलै-
र्वेद-द्वाराध्वर-पशु-विधे-र्बिद्धकृद्‍-बुद्ध-रूपम् ॥ [९]
*
दग्ध्वानर्थान् वृजिन-जनितान् धर्म-संस्थापनार्थं
काले घोरे कलुषित-कलौ मर्त्त्य-लोकार्त्ति-हर्त्ता ।
घृण्याचारान् चिरमतिशयं शातयन्तं सुपुण्यैः
स्तौमि त्वां भोस्त्रिभुवन-विभो ! कल्किदेवं सदैवम् ॥ [१०]
*
सृष्टि-स्थित्यन्तकर ! जगतां हे मुकुन्दादिकन्द !
ज्ञेयो वेदैः परम-पुरुषः स्वप्रकाशस्त्वमेकः ।
क्लेशं कृत्स्नं हर हर हरे कृष्ण मे हे रमेश !
स्तुत्यं सर्वैस्तव दशविधं नौमि नामावतारम् ॥ [११]
= = = = = = = = = 

[ Published in "Samskrita-Pratibhā" (Vol. XXI. No.1, 1995),
Sanskrit Journal of Sahitya Akademi,Rabindra Bhavan, New Delhi.]

= = = = = = = 


Related Links :  
Stavarchana-Stavakam (स्तवार्चन-स्तवकम्) :
* * *
Contributions of Dr. Harekrishna Meher to Sanskrit Literature:  
Link :
*
Translated Kavyas by : Dr.Harekrishna Meher :
Link :